SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नायापम्मकहाओ - १/-१३२ रत्तरयण-संतसार-सावएग्जे य अलाहि जाव आसत्तमाओ कुलवंसाओ पगामं दाउं पगामं भोत्तु पगामं परिभाएउं तं अनुहोही ताव जाया विपुलं माणुस्सगं इड्ढिसक्कारसमुदयं तओ पच्छा अनुभूयकल्लाणे समणस्स भगवओ महावीरस्स [अंतिए मुंडे भवित्ता अगाराओ अणगारियं] पव्वइस्ससि तए णं से मेहे कुमारे अम्मापियरं एवं वयासी तहेव णं तं अम्पयाओ जं णं तुम्मे समं एवं वयह-इमे ते जाया अजग-पज्जग-जाव तिओ पच्छा अनुभूयकलाणे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्ससि एवं खलु अम्मयाओ हिरण्णे य जाव सावएजे य अग्गिसाइहिए चोरसाहिए रायसाहिए दाइयसाहिए मचुसाहिए अग्गिसामण्णे चोरसमाण्मे रायसामपणे दाइयसामपणे] मच्चसामण्मे सडण-पडण-विद्धंसणधमे पच्छा पुरं च अवस्सविप्पजहणिजे से के णं जाणइ अम्मायाओ के [पुटिव गमणाए के पच्छा] गमणाए तं इच्छामि णं [अम्मयाओ तुटभेहिं अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ताणं अगाराओ अणगारियंपवइत्तए।२७1-23-R (३३) तए णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाएंति मेहं कुमारं वाहिं विसयागुलोपाहिं आघवणाहि य पन्नवणाहि व सण्णवणाहि व विण्णवणाहि य आपवित्तए वा पन्नवित्तए वा सण्णवित्तए वा विष्णचित्तए वा ताहे विसयपडिकूलाहिं संजमभउव्वेयकारियाहिं पत्रवणाहिं पनवेपाणा एवं बवासी-एस णं जाया निग्गंथे पावयणे सच्चे अनुत्तरे केवलिए पडिपुत्रे नेयाउए संसुद्धे सल्लगत्तणे सिद्धिमागे मुत्तिमगे निजाणमागे निव्वाणमागे सव्वदुक्खप्पहीणमग्गे अहीच एगंतदिडीए खुरो इव एगंतधाराए लोहमया इव जदा चावेयव्या वालुयाकवले इव निरस्साए गंगा इव महानई पडिसोयगमणाए महासमुद्दो इव भुयाहिं दुत्तरे तिक्खं कमियव्वं गरुअं लंबेयव्यं असिधारव्वयं चरियव्वं नो खलु कप्पइ जाया समणाणं निग्गंथाणं आहाकम्पिए वा उद्देसिए वा कीयगडे वा ठविए वा रइए वा दुभिक्खभत्ते वा कंतारभते वा वद्दलियाभत्ते या गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा वीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा तुमं च णं जाया सुहसमुचिए नो वेव णं दुहसमुचिए नालं सीयं नालं उण्हं नालं खुहं नालं पिवासं नालं वाइय-पित्तिय-सिभिय-सन्निवाइए विविहे रोगायंके उच्चावए गामकंटए वादीसं परीसहोयसागे उदिण्णे सम्मं अहियासिराए भुंजाहि ताव जाया माणुस्सए कापभोगे तओ पच्छा भुत्तभोगी समणस्स [भगवओ महावीरस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं] पव्वइस्ससि तए णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरं एवं वयासी तहेवणं तं अम्मयाओ जंणं तुभे ममं एवं वयह-एस णं जाया निग्गंथे पादयणे सच्चे अनुत्तरे पुणरल्वि तं चेव जाव तओ पच्छा भुतभोगी समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पच्वइस्ससि एवं खलु अम्मयाओ निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहत्नोगपडिबद्धाणं परलोगनिप्पिवा- साणं दुरणुचरे पाययजणस्स नो चेव णं धीरस्स निच्छिववसियस्स एत्य किं दुक्करं करणयाए तं इच्छामि णं अम्मयाओ तुटमेहिं अव्मणुण्णाए समाणे समणस्स [भगवओ महावीरस्स अंतिए मुंडे भवित्ता णं अगाराओ अणगारियं] पव्वइत्तए तए णं तं मेहं कुमार अम्मापिचरो जाहे नो संचाएंति बहूहिं विसयाणुलोमाहि य विसयपडिकूलाहि य आघवणाहि य पत्रवणाहि य मण्णवणाहि य विण्णवणाहि य आघवित्तए वा पत्रवित्तए वा सष्णवित्तए वा विण्णवित्तए वा ताहे अकामकाइंचेव मेहं कुमारं एवं वयासी-इच्छामो ताब जाया एगदिवसमवि ते For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy