SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयकूखंघो १, अज्झयणं 9 नयणाणंदो सरयचंदो दिव्वोसहिपज्ञ्जलुज्ञ्जलियदंसणाभिरामो उदुलछिसमत्तजायसोहो पट्ठगंधुद्धयाभिरामो मेरू विव नगवरी विगुब्वियविचित्तवेसो दीवसमुद्दाणं असंखपरिमाणनामधेज्जाणं मज्झकारण बीइवयमाणो उज्जयंतो पभाए विमलाए जीवतोयं रायगिहं पुरवरं च अभयस्स पासं ओवयइ दिव्यरूवधारी 19६/-14-R (२२) तए णं से देवे अंतलिक्खपडिवण्णे दसवण्णाई सखिखिणियाई पवर वत्याई परिहिए अभयं कुमारं एवं वयासी अहं णं देवाणुप्पिया पुव्वसंगइए सोहम्मकप्पवासी देवे महिड्ढीए जं गं तुमं पोसहशालाए अट्टममत्तं परिण्हित्ता णं ममं मणसीकरेमाणे- मणसीकरेमाणे चिट्ठसि तं एस णं देवाणुष्पिवा अहं इहं हव्यमागए संदिसाहि णं देवाणुपिया किं करोमि किं दलयामि किं पयच्छामि किं वा ते हिवइच्छियं तए णं से अभए कुमारे तं पुव्यसंगइयं देवं अंतलिक्खपडियष्णं पासित्ता हतुडे पोसहं पारेइ पारेता कयल जाव अंजलि कट्टु एवं वबासी एवं खलु देवाणुष्पिया मम चुलमाउयाए धारिणीए देवीए अयमेयारूवे अकातदोहले पाउन्भू - धत्राओं णं ताओ अम्मयाओं तहेव पुव्वगमेणं जाव वेमारगिरिक- डग-पायमूलं सव्वओ समता आहिंडमानी ओ-आहिंडनाणीओ दोहलं विगिति तं जड़ पं अहमवि मेहेसु अवभुग्गएसु जाव दोहलं विणेामि तं पं तुमं देवाणुसिंया मम चुलमायाए धारिणीए देवीए अयमेयारूवे अकालदोहलं विहितए णं से देवे अभएगं कुमारणं एवं बुत्ते समाणे हतुडे अभयं कुमारं एवं वबासी- तुमं णं देवाणुपिया सुनिच्चुय वीसत्थे अच्छाहि अहं णं तव चुछमाउबाए धारिणीए देवीए -अयमेयारूचं अकालदोहलं विणेमि त्ति कहू अभयरस कुमारएस अंतियाओ पइिनिक्खमइ पडिनिक्खमित्ता उत्तरपुरथिने णं वैभारपवार वेउब्वियसमुग्धाएणं समोहष्णइ समोहणिता संखेजाई जोयणाई दंड निसिरइ जाव दोपि वेउव्वियसमुग्धारणं समोहरणइ समोहणित्ता खिम्पामेव सगजिवयं सविजयं सफुरसिवं पंचवष्णमेनिणाओवसोहियं दिव्वं पाउससिरिं विउव्वइ विउब्विता गंणामेव अभए कुमारे तेणामेव उवागचाइ उवागच्छित्ता अभयं कुमारं एवं वयासीएवं खलु देवागुपिया भए तब पिययाए समजिया सफुसिया सविजुया दिव्वा पाउससिरी विउब्विया तं विणेऊणं देवाणुमिया तब चुलमाया धारिणी देवी अयमेयारूवं अकालदोहलं तए से अभए कुमारे तस्स पुव्वसंगइवस सोहम्मकम्पदासिम्स देवम्स अंतिए एवमहं सोचा निसम्म तुट्टे साओ भवणाओ पडिनिक्खमइ पडिनिक्खमित्ता जेष्णामेव सेणिए राया तेणामेव उवागच्छइ उवागच्छित्ता करवल [ परिगहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी एवं खलु ताओ मम पुव्यसंगइएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव सगजिया सविजुया सफुसिया पंचवण्णमेहनिणा ओवसोभिया दिव्या पाउससिरी विउब्विया तं विणेऊ णं मम चुल्लमाया धारिणी देवी अकालदोहनं तए णं से सेणिए राचा अभ्यस्त कुमारस्स अंतिए एवम सोधा निसम्म हट्टतुट्टे कोटुंबियपुरिसे सदावेइ सद्दावेत्ता एवं बयासी खिप्पामेव भी देवाणुपिया रायगिहं नगरं सिंघाडग-लिंग- चउक्क चच्चर- चउम्मुह- महापहपहेसु आसित्तमित्त सुइय-संमजिओवलित्तं जाव सुगंधवर गंध गंधियं गंधवट्टिमूचं करेह च कारवेह य एयमाणत्तियं पच्चपिणह तए णं ते कोडुंबियहरिसा जाब पच्चपिणंति तए णं से सेणिए राया दोघंपि कोडुंबियपुरिसे सद्दावे सहावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया हय-गय-रह-पवरजोह-कलियं चाउरंगिण सेणं सन्नाह सेयणयं च गंधहत्थे परिकप्पेह तेवि तहेव करेंतेि जाव पञ्चप्पियंति तए णं से For Private And Personal Use Only १३
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy