SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६२ मायाषमकहाओ - १/-१९/२१८ पूयणिज्जे सकारणि सप्माणणि कल्लाणं मंगलं देवयं चेइयं विणएणं पञ्जुदासणिज्जे भवइ परलोए वि यणं नो आगच्छइ बहूणि दंडणाणि य मुंडणाणि य तजणाणि य तालणाणि य जाव चाउरंत संसारकंतारं वीईवइस्सइ-जहा व से पुंडरीए अणगारे एवं खलु जंबू समणेणं भगवया पहाचीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धेणं जाव सिद्धिगइनामधेनं ठाणं संपत्तेणं एगूणवीसइमस्स नायज्झयणस्स अयमढे पत्रत्ते वाससहस्सपि जइ काऊणं संजमं सुविउलंपि अंते किलिष्टभावो न विसुज्झइ कंडरीउ ब्व अप्पेण वि कालेणं केइ जहा गहिय-सील-सामण्णा साहति निययकजं पुंडरीय महारिसि ब्व जहा एवं खलु जंबू समणेणं भगवया महावीरेणं जाव संपत्तेणं छगुस्स अंगस्स पढमस्स सुयखंधस्स अयमढे पन्नत्तेत्ति बेपि ।१५२)-148 .पदमे यक्वंथेएगणवीसाइमं अध्ययणंसमतं. (२१९) तस्सणं सुयखंधस्स एगूणवीसं अज्झवणाणि एक्कासरगाणि एगूणवीसाए दिवसेसु समति ।१५३1-147 • पदमो सुपाखंचे समतो. दी ओ सु य क्खं धो | पढमो वग्गो -१ ट मं-अ य य णं :(२२०) तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्या-वष्णओ तस्स णं रायगिहस्स नयरस्स बहिया उत्तरपुरस्थिमे दिसीमाए एस्थ णं गुणसिलए नाम चेइए होत्या-यण्णओ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मा नाम येरा भगवंतो जाइसंपन्ना कुलसंपन्ना जाव चोद्दसपुब्बी चउनाणोवगया पंचहि अणगारसएहिं सद्धिं संपरिवुडा पुष्वाणुपुट्विं चरमाणा गामाणुगामं दूइजमाणा सुहंसुहेणं विहरमाणा जेणेव रायगिहे नयरे जेणेव गुणसिलए चेइए [तेणेव उवागच्छंति उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता] संजमेण तवसा अप्पाणं भावेपाणा विहरंति परिसा निग्गया धम्मो कहिओ परिसा जामेय दिसि पाउडभूया तामेव दिसि पडिगया तेणं कालेणं तेणं समएणं अञ्जसुहम्मस्स अणगारस्स जेडे अंतेवासी अज्जजंबू नाम अणगारे जाव [अजसुहमस्स थेरस्स नचासणणे नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे पंचलिउडे विणएणं] पजुवासमाणे एवं वयासी-जइ णं भंते समणेणं भगवया महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स नायाणं अयमढे पन्नत्ते दोबस्स भंते सुपखंधस्स धम्मकहाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अड्डे पन्नते एवं खलु जंबू समणेणं भगवया महावीरेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पन्नत्ता तं जहा- चमरस्स अगमहिसीणं पढमेवागे बलिस्स अगमहिसीणं पढमेवग्गे बलिस्स वइरोयर्णिदस्त वइरोयणरण्णो अग्गमहिसीणं बीएवग्गे असुरिंदवज्जियाणं दाहिणिल्लाणं इंदाणं अगपहिसीणं तईएवागे उत्तरिल्लाणं असुरिंदवजियाणं भवणवासि-इंदाणं अग्गमहिसीणं चउत्थेवग्गे दाहिणिल्लाणं वाणमंतराणं इंदाणं अगमहिसीणं पंचमेवग्गे उत्तरिल्लाणं वाणमंतराणं इंदाणं अगमहिसीणं छटेचग्गे चंदस्स अग्गमहिसीणं सत्तमेवग्गे सूरस्स अगमहिसीणं अट्ठमेवग्गे सक्कस्स अगमहिसीणं नवमेवगे ईसाणस्स य अगमहिसीणं दसमेवगे For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy