SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नापाधम्मकहाओ • १/19/१५ यस्स भवणवडेंसगदुवारे तेणेव उवागच्छति उवागच्छित्ता एगयओ मिलति मिलित्ता सेणियस्स रण्णो भवणवडेंसगदुवारेणं अनुप्पविसंति अनुप्पविसित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेद उवागच्छंति उवागच्छित्ता सेणियं जएणं विजएणं बद्धावेंति सेणिएणरण्णा अच्चिय-वंदिय-पूइय-माणिय-सकूकारिय-सम्माणिया समाणा पत्तेयं-पत्तेयं पुव्वत्रत्येसु भद्दासणेसु निसीयंति तए णं से सेणिए राया जवणियंतरियं धारिणिं देवि ठवेइ ठवेत्ता पुष्फफलपडिपुन्नहत्थे परेणं विणएणं ते सुमिणपाढए एवं वयासी-एवं खलु देवाणुप्पिया धारिणी देवी अन तंसि तारिसगंसि मयणिजंसि जाव महासुमिणं पासित्ताणं पडिवुद्धा तं एयस्स णं देवाणुप्पिया उरालस्स जाव सस्सिरीयास महासुमिणस्स के मण्णे कल्ाणे फलवितिविसेसे भविस्सइ तए णं ते सुमिणपाढगा सेणियस्स रण्णो अंतिए एयमटुं सोचा निसम्म हद्वतुद्व-चित्तपाणंदिया जाव हरिसयसविसप्पमापहियया तं सुमिणं सम्मं ओगिण्हंति ओगिण्हेित्ता ईहं अनुष्पविसंति अनुप्पयिसित्ता अण्णपण्णे सद्धि संचालति संचालेता तस्स सुमिणस्स लट्ठा पुच्छिवट्ठा गहिवट्ठा विणिच्छयट्ठा अभिगयट्टा सेणियस्स रण्णो पुरओ सुमिणसस्थाई उच्चारमाणा-उच्चारेमाणा एवं वयासी-एवं खलु अम्हं सामी सुमिणत्थंसि वायालीसं सुमिणा तीसं महासुमिणा-बावत्तरि सब्बसुमिणा दिवा तत्थ णं सामी अरहंतमायरो या चक्कट्टिमायरो वा अरहतंसि वा चक्कवट्टिसि वा गढमं वक्कममाणप्सि एएसिं तीसाए महासुमिणाणं इसे चोद्दस महासुपिणे पासित्ताणं पडिबुझंतितंजहा-१२-१1-12-1 (१६) गव वसह सीह अभिसेय दाम ससि दिणयरं झयं कुंभ पउमप्सर सागर विमाणभवण रवणुषण सिहिं च ॥३॥ -1 (१७) वासुदेवमायरो वा वासुदेवंसि गल्भं वक्कमपाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अण्णयरे सत्त महासुमिणे पासित्ता णं पडिबुझंति बलदेवमावरो वा बलदेवसि गम बक्कममाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अत्रयो चतारि माहासुविणे पासित्ता णं पडिबुज्झंति मंडलियमायरो वा मंडलियंसि गव्यं वक्कममाणंसि एएसिं चोद्दसह महासुमिणाणं अण्णयरं महासुमिणं पासित्ता णं पडियुझंति इमे य सामी धारिणीए देवीए एगे महासुमिणे दिवे तं उसले णं सामी धारिणीए देवीए समिणे दिवे जाव आरोग्ग-ट्टि-दीहाउय-कल्लाण मंगलकारए णं सामी घारिणीए देवीए सुमिणे दिट्टे जाव आरोग्ग-तुहि-दीहाउय-कल्लाण-मंगलकारए णं सामी धारिणीए देवीए सुमिणे दिट्टे अस्थलाभो सामी पुतलाभो सामी रज्जलामो सामी भोगलाभो सामी सोक्खलाभो सामी एवं खलु सामी धारिणी देवी नवण्डं मासाणं बहुपडिपुत्राणंजाव दारगं पयाहिइ से वि व णं दारए उम्मुक्कवालभावे विण्णय-परिणयपित्ते जोव्यणगमणुप्पत्ते सूरे चीरे विक्कते वित्थिण्ण-विपुल-बलवाहणे रज्जवई राया पविस्सइ अणगारे दा भावियप्पा तं उराले णं सामो धारिणीए देवीए सुमिणे दिढे जाव आरोग्ग-तुट्टि-जाव दिढे त्ति कट्ट भुजो-मुजो अनुवूहेति तए णं से सेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयपटुं सोचा निसम्म हदुतुट्ठ-चित्तमाणंदिए जाच हरिसवस- विसप्पमाण- हियए करयल जाव एवं वयासी-एवमेयं देवाणुप्पिया जाव जंणं तुब्बे वयह ति कट्ट तं सुमिणं सम्म पडिच्छइ ते सुमिणपाढए विपुलेणं असण- पाण-खाइम-साइमेणं वस्थ-गंध-मल्लालंकारेणं य सकारेइ सम्माणेइ सकारेत्ता सम्माणेत्ता विपुलं जीवियारिहं पीतिदाणं दलयति दलइत्ता पडेिविस इ तए णं से सेणिए राया सीहासणाओ अभुट्टेइ अटमुट्ठत्ता जेणेच धारिणी देवी तेणेव उवागच्छइ उवागच्छित्ता धारिणि देवि एवं वयासी एवं खलु देवाणुप्पिए For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy