SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९६ नायापम्पकहाओ - 9/-/९/१४० कालमासे कालं किया सोहम्मे कप्पे देवत्ताए उववण्णे दो सागरोवमाई ठिई महाविदेहे वासे सिज्झिहिइजाव सव्वदुक्खामणमंत काहिइ एवामेव समणाउसो (जो अम्हं निगयो वा निग्गंधी वा आयरिय-उवज्झायागं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए समाणे] माणुस्सए कामभोग नो पुणरवि आसयइ पत्ययइ पीहेइ सेणं इह भये चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावयाण बहूर्ण सावियाण य अचणिग्ने जाच चाउरतं संसारकंतारं वीईवइस्सइ-जहा व से जिणपालिए एवं खलु जंवू समणेणं भागवया महावीरेणं आइगरेणं तित्थगरेणं जाव सिद्धि गइनामधेनं ठाणं संपत्तेणं नवमस्स नायज्झयणस्सअयमद्वे पन्नत्तेत्ति बेमि ।९५/-88 •पटपे सुयकखंचे नवयंअज्यपणं सपत्तं. दसमं अज्झयणं-चंदिमा (१४१) जइ णं भंते समणेणं भगवया महावीरेणं नवपस्स नायज्झयणस्स अवमट्टे पत्रत्ते दसमस्स णं मंते नायज्झयणस्स के अड्डे पत्रत्ते एवं खलु जंबू तेणं कालेणं तेणं समएणं रायगिहे नयरे गोयमो एवं वयासी-कहण्णं भंते जीवा वड्दति वा हायंति वा गोयमा से जहानामए बहुलपक्खस्स पाडिवय-चंदे पुण्णिमा-चंदं पणिहाय हीणे रणेणं हीणे सोम्माए हीणे निद्धयाए हीणे कंतीए एवं-दित्तीए जुत्तीए छायाए पभाए ओयाए लेसाए हीणे मंडलेणं तयाणंतरं च णं बीयाचंदे पाडिवय-चंदं पणिहाय होणतराए वग्णेणं जाव हीणतराए मंडलेणं तयाणंतरं च णं तइया-चंदे बीया-चंदं पणिहाय होणतराए वण्णेणं जाव हीणतराए मंडलेणं एवं खलु एएणं कमेणं परिहायमाणे-परिहायमाणे जाव अमावसा-चंदे चाउसि-चंदं पणिहाय नढे वण्णेणं जाव नटे मंडलेणं एवामेव समणाउसोजो अम्हं निगंथो वा निग्गंधी वा [आयरिय-उवझायाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं] पव्वइए समाणे हीणे खंतीए एवं-मुत्तीए गुत्तीए अजवणं मद्दवेणं लाघवेणं सच्चेणं तवणं चियाए अर्किचणयाए होणे बंभचेरवासेणं तयाणंतरं चणं हीणतराए खंतीए जावहीणतराए वंभचेरवासेणं एवं खलु एएणं कमेणं परिहायमाणे-परपिहायमाणे नढे खंतीए जाव नढे बंभचेरवालेणं से जहा वा सुकपक्खस्स पाडियय-चंदे अमावसा-चंदंपणिहाय अहिए वण्णणं अहिए सोप्माए अहिए निद्धयाए अहिए कंतीए एवं-दित्तीए जुत्तीए छायाए पभाए ओयासे लेसाए अहिए मंडलेणं तयाणंतरं च णं बीया-चंदे पाडिवय-चंदं पणिहाय अहिययराए चण्णेणं जाव अहिययराए मंडलेणं एवं खलु एएणं कमेणं परिवड्ढेमाणे-परिवड्ढेमाणे जाव पुण्णिमा-चंदे चाउद्दसि-चंदं पणिहाय पडिपुण्णे वण्णेणं जाव पडिपुण्णे मंडलेणं एवामेव समाणउसो [जो अम्हं निग्गंयो वा निग्गंधी वा आयरियउवन्झायाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं] पव्यइए समाणे अहिए खंतीए (एवं मुत्तीए गुत्तीए अज्जवेणं मद्दवेणं लाघवेणं सच्चेणं तवेणं चियाए अकिंचणयाए अहिए बंभचेरवासेणं तयाणंतरं च णं अहिययराए खंतीए जाव अहिरयराए बंभचेरवासेणं एवं खलु एएणं कमेणं परिवड्ढेमाणे-परिवड्ढेमाणे पडिपुण्णे खंतीए जाव पडिपुत्रे बंभचेरवासेणं एवं खलु जीवा वदंति वा हायंति वा एवं खल जंबू समणेणं भगवया महावीरेणं दसमस्स नायज्झयणस्स अयमढे पन्नत्ते तिबेमि।९६।-89 पदम सुरक्खंघे दस अज्जयणं समतं. For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy