SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९० भगबई - ५/19/२१८ जया णं मंते जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणड्ढे पढमा ओसप्पिणी पडिवाइ तया णं उत्तरड्ढे वि पढमा ओसप्पिणी पडिवाइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपञ्चस्थिमे णं नेवत्यिओसप्पिणी नेवस्थि उस्सप्पिणी अवट्टिए णं तस्य काले पत्रत्ते समणाउसो जहा ओसप्पिणीए आलावओ भणिओ एवं उस्सप्पिणीए वि भाणियव्यो ।१७७1-177 (२११) लवणे गं भंते समुद्दे सूरिया उदीण-पाईणमुग्गच्छ पाईण-दाहिणमागच्छति जन्नेव जंबुद्दीवस्स वत्तव्बया भणिया सच्चेव सव्वा अपरिसेसिया लवणसमुदस्स वि भाणियव्या नवरं-अभिलादो इमो जाणियव्वो जया णं भंते लवणसमुद्दे दाहिणड्ढे दिवसे भवइ तं चेव जाव तदाणं लवणसमुद्दे पुरस्थिपे पचत्यिमेणं राई भवति एएणं अभिलावेणं नेयव्वं जाव जया णं भंते लवणसमुद्दे दाहिणड्ढे पढमा ओसप्पिणी पडिवज्जइ तया णं उत्तरड्ढे वि पढमा ओसप्पिणी पडिवजइ जया णं उत्तरड्ढे पढमा ओसप्पिणी पडिवाइ तया णं लवणसमुद्दे पुरथिम-पचत्थिमे णं नेवत्थि ओसप्पिणी नेवत्थि उस्सप्पिणी अवट्टिएणं तत्थ काले पत्रत्ते समणाउसो हंता गोयमा जाव सपणाउसो घायइसंडे णं भंते दीवे हरिया उदीण-पाईणमुग्गच्छ पाईणं-दाहिणमागच्छंति जहेव जंबुद्दीवस्स वत्तव्यया भणिया सन्चेव धायइसंडस्स वि भाणियव्वा नवरं-इमेणं अभिलायेणं सब्चे आलावगा भाणियव्या जया णं भंते घाइयसंडे दीवे दाहिणड्ढे दिवसे भवइ तदा णं उत्तरड्ढे वि जया णं उत्तरड्ढे तया णं घायइसंडे दीवे मंदराणं पव्ययाणं पुरस्थिम-पञ्चस्थिमे णं राई भवइ हंता गोयमा एवं चेव जाव राई भवइ जया णं मंते धायइसंडे दीवे मंदराणं पुरस्थिमे णं दिवसे भवइ तया णं पद्यत्थिमे ण विजया णं पञ्चत्यिमे णं दिवसे भवइ तया णं घायइसंडे दीवे मंदराणं पव्वयाणं उत्तर-दाहिणे णं राई भवइ हंता गोयमा जाव भवइ एवं एएणं अभिलावेणं नेवव्वं जाव जया णं भंते दाहिणड्ढे पढमा ओसप्पिणी तया णं उत्तरड्ढे वि जया णं उत्तरड्ढे वि तया णं घायइसंडे दीवे मंदराणं पव्वयाणं पुरथिम पन्चत्यिमे णं नत्येि ओसप्पिणी जाव सपणाउसो हंता गोयमा जाव समणाउसो जहा लवणसमुहस्स यत्तव्यया तहा कालोदस्स वि भाणियव्या नवरं-कालोदस्स नामं भाणियव्यं अभितरपुक्खरद्धे णं मंते सुरिया उदीण-पाईणमुग्गच्छ पाईण-दाहिणमागच्छति जहेव घायइसंडस्स वत्तव्वया तहेव अभितरपुक्ख- रखस्स वि भाणियव्वा नवरं-अभिलाओ जाणियव्वो जाव तया णं अमितरपुक्खरद्धे मंदराणं पुरस्थिपन्चत्थिपे णं नेवस्थि ओसप्पिणी नेवस्थि उस्सप्पिणी अवट्ठिए णं तस्य काले पत्रत्ते सपणाउसो सेवं मंते सेवं भंते त्ति।१७८1-178 .पंचमे सते पडलो उद्देसो समतो. -: बी ओ - उद्दे सो :(२२०) रायगिहे नगरे जाव एवं वयासी-अत्यि गं भंते इसिं पुरेवाया पत्था वाया मंदा वाया महावाया वायंति हंता अस्थि णं भंते पुरस्थिमे णं ईसि परेवाया पत्या वाया मंदा वाया महावाया वायंति हंता अत्यि एवं पञ्चत्थिमे णं दाहिणे णं उत्तरे णं उत्तर-पुरस्थिमे णं दाहिणपञ्चत्यिमे णं दाहिण-पुरस्थिमे गं उत्तर-पञ्चस्थिमे णं जया णं मंते पुरथिमे गं ईसि पुरेवाया पत्था वाया मंदा वाया महावाया वायंति, तया गं पचत्यिमे ण वि ईसि पुरेवाया पत्थ वाया मंदा वाया महावाया वायंति; जया णं पचत्यिमे णं ईसि पुरेवाया पत्था वाया मंदा वाया महावाया वायंति तया णं पुरथिमे ण वि हंता गोयपा! जया णं पुरस्थिपे गं इसि पुरेवाया पत्था वाया मंदा For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy