SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७० Acharya Shri Kailassagarsuri Gyanmandir भगवई ३/-/२/१७२ पडइ कम्पइ मे तं मच्छ- कच्छभाणं दलइत्तए जं मे चउत्थे पुडए पडइ कप्पइ मे तं अप्पणा आहारं आहारेतए-ति कट्टु एवं संपेहेइ संपेहेत्ता कल्लं पाउप्पभायाए रयणीए तं चैव निरवसेसं जाव जं से चउत्ये पुड पड्ड् तं अप्पणा आहारं आहारेइ · तणं से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं बालतयोकम्पेणं [सुक्के लक्खे निम्मंसे अट्ठिचम्भावण किडिविडियाभूए किसे धमणिसंतए जाए याचि होत्या तए णं तस्स पूरणस्स बालतवस्सिस्स अण्णया कयाइ पुव्वरत्तावरतकालसमयंसि अणिञ्चाजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुपखित्या एवं खलु अहं इमेणं ओरालेणं विपुलेणं पयत्तेणं एग्गहिएणं कल्लाणेणं सियेणं धत्रेणं मंगालेणं सस्सिरीएण उदग्गेणं उदतेणं उत्तमेणं महाणुभागेणं तवोकम्मेणं सुक्के लुक् जाव धमणिसंतए जाए तं अत्थि जा मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कार-परक्कमे तावता मे सेयं कल्लं पाउप्पभायाए रयणीए जाव उद्वियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते बेभेलस्स] सण्णिवेसस्स दिट्ठाभट्टे य पासंडत्थे य गिहत्थे य पुव्वसंगतिए य परियायसंगतिए य आपुच्छिता बेभेलस्स सण्णिवेसस्स मज्झमज्झेणं निग्गतच्छित्ता पाडुग-कुंडियमादीयं उवगरणं चउपुयं दारुमयं च पडिग्गहगं एगंते एडित्ता बेभेलस्स सण्णिवेसस्स दाहिणपुरत्थिये दिसीभागे अद्धनियत्तणिय- मंडलं आलिहिता संलेहणा-झूसणा- श्रूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवर्कखमाणस्स विहरित्तए त्ति कट्टु एवं संपेहेइ संपेहेत्ता कल्लं पाउप्पभायाए रयणीए जाव उट्ठियम्मि सूरे सहस्सरस्मिम्मि दिणयरे तेयसा जलते बेमेले सण्णिवेसे दिट्टाभट्टे य पासंडत्थे य गित्ये य पुव्वसंगतिए य परियायसंगतिए य आपुच्छइ आपुच्छित्ता बेभेलस्स सण्णिवेसरस मज्झंभज्झेणं निग्गच्छइ निष्गच्छिता पादुग-कुंडियमादीयं उवगरणं दारुमयं च पडिग्गहगं एगते एडेइ एडेत्ता बेमेलस्स सण्णिवेसस्स दाहिण- पुरात्यिमे दिलीभागे अद्धनियत्तणिय मंडलं आलिहित्ता संलेहणा-झूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवण्णे तेणं कालेणं तेणं समएणं अहं गोयमा छउमत्थकालियाए एक्कारसवासपरियाए छट्ठछद्वेणं अणिक्खित्तेणं तयोकम्पेणं संजमेणं तवसा अप्पाणं भावेमाणे पुव्वाणु - पुद्धिं चरमाणे गामाणुगामं दूइजमाणे जेणेव सुंसुमारपुरे नगरे जेणेव असोय संडे उज्जाणे जेणेव असोयवरपायवे जेणेव पुढवीसिलावट्टए तेणेव उवागच्छामि उवागच्छित्ता असोगवरपायवस्स हेट्ठा पुढवीसिलावट्ट्यंसि अड्डममत्तं पगिण्हामि दो दि पाए साहड वग्धारियपाणी एमपोग्गलनिविदिट्ठी अणिमिसणवणे ईसिपब्भारगएणं कारणं अहापणिहिएर्हि गत्तेहिं सखि - दिएहिं गुत्तेहिं एगराइयं महापडिमं उवसंपजेत्ता णं विहरामि ते काणं तेणं समएणं चमरचंचा रायहाणी अणिंदा अपुरोहिया या वि होत्या तए णं से पूरणे बालतवस्सी बहुपडिपूण्णाइं दुवालसवासाइं परियागं पाउणित्ता मासिपाए संलेहणाए अत्ताणं झूसेत्ता सट्ठि पत्ताई अणसणाए छेदेत्ता कालमासे कालं किचा चमरचंचाए रायहाणीए उववायसमाए जाव इंदत्ताए उववण्णे तए णं से चमरे असुरिदे असुरराया अहुणोववणे पंचविहाए पजतीए पजत्ति भावं गच्छ तं जहा आहारपज्जत्तीए जाव भास-मणपज्जतीए तए णं से चमरे असुरिंदे असुरराया पंचविहाए पजतीए पज्जत्तिभावं गए समाणे उड्टं वीससाए ओहिणा आभोएइ जाव सोहम्मो कप्पो पासइ य तत्थ सक्कं देविंदं देवरायं मघवं पाकसासणं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy