SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तइयं सतं - उद्देसो-२ दुग्गं वा दरिं वा विसप वा पब्वयं वा नीसाए सुमहल्लमवि आसवलं या हत्यिबलं वा जोहबलं या धणुबलं वा आगलेति एवामेव असुरकुमारा वि देवा नन्नत्य अरहंते वा अरहंतचेतियाणि वा अनगारे या माविअप्पणो निस्साएओ उड्ढे उप्पयंति जाय सोहम्मो कप्पो सव्वे वि णं मंते असुरकुमारा देवा उड्ढे उप्पयंति जाय सोहम्मो कप्पो गोयपा नो इणढे समढे महिड्ढिया णं असुरकुमारा देवा उड्ढं उपयंति जाव सोहम्मो कप्पो एस विय णं भंते चमरे असुरिंदे असुरराया उड्ढं उप्पइयपुव्वे जाव सोहम्मो कप्पो हंता गोयमा एस वि य णं चमरे असुरिंदे असरराया उड्ढे उप्पइयपुब्वे जाव सोहम्मो कप्पो अहो णं भंते चमरे असुरिदै असुरराया महिड्ढीए महज्जुईए जाव महाणुभागे चमरस्सणं भंते सा दिव्या देविड्ढी दिव्वा देवजाती दिब्वे देवाणुभागे कहिं गते कहिं अणुपविढे कूडागारसालादिद्रुतो माणियव्यो ।१४२|-142 (१७२) चपरेणं भंते असुरिंदेणं असुररण्णा सा दिव्या देविड्ढी [दिव्या देवजुती दिव्ये देवाणुभागे] किण्णा लद्धे पते अभिसमण्मागए एवं खलु गोयमा तेणं कालेणं तेण समएणं इहेव जंबूदीवे दीवे भारहे वासे विझगिरिपा यमूले बेभेले नाम सण्णिवेसे होत्था वष्णओ तत्य णं वेमेले सण्णिवेसे पूरणे नामं गाहावई परियसइ-अड्ढे दित्ते जाव बहुजणस्स अपरिभूए या वि होत्था तए णं तस्स पूरणस्स गाहावइस्स अण्णया कयाइ पुव्यरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स इमेयारूवे अजत्यिए चिंतिए पत्थिए मणोगए संकपपे समुष्पञ्जित्थाअस्थि ता मे पुरा पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसे जेणाहं हिरण्णेणं वड्ढामि सुवण्णेणं वदामि धणेणं वड्ढामि धण्णेणं वड्वामि पुत्तेहिं वड्ढामि पसूहि वड्ढामि विपुलधण-कणग-रयण-मणि-मोत्तिय-संखसिलप्पवाल-रत्तरयण-संतसारसावएजेणं अतीव-अतीव अभिवड्दामि तं किं णं अहं पुरा पोराणाणं सुचिण्णाणं जाव कडाणं कम्माणं एगंतसो खयं उयेहमाणे विहरामि तं जावताव अहं हिरण्णेणं घड्ढामि जाव अतीव-अतीव अभिवड्ढामि जावं च मे मित्त-नाति-नियग-सयण-संबंधि-परियणो आढाति परियाणाइ सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं विणएणं चेइयं पञ्जवासइ तावता मे सेयं कल्लं पाउप्पभायाए रयणीए जाव उठ्ठियम्मि सूरे सहस्सरस्मिम्मि दिणयरे तेयसा जलंते सयमेव चउप्पुडयं दारुमयं पडिग्गहगं करेत्ता विउलं असण-पाण-खाइस-साइमंडवक्खडावेत्ता मित्त-नाइ-नियग-सयण-संबंधि-परियणं आमंतेत्ता तं मित्त-नाइ-नियग-सयण-संबंधि-परियणं विउलेणं असण-पाण-खाइम-साइमेणं वत्य-गंधमल्लालंकारेणं य सकारेत्ता सम्पाणेत्ता तस्सेव मित्त-नाइ-नियग-सयण-संबंधि-परियणस्स पुरओ जेद्वपतं कुदंदे ठावेत्ता तं मित्त-नाइ-नियण-सयण-संबंधि-परियणं जेट्ठपुत्तं च आपु. छित्ता सयमेव चउप्पुडयं दारुमयं पडिग्गहगं गहाय मुंडे मवित्ता दाणामाए पव्वजाए पव्वइत्तए पब्बइए वि य णं समाणे [इमं एयारूवं अभिग्गहं अभिगिहिस्सामि कप्पइ मे जावजीदाए छटुंछडेणं अणिक्खितेणं तवोकम्मेणं उड्ढे बाहाओ पगिझिय-पगिज्झिय सुराभिमुहस्स आयाणभूमीए आयावेमाणस्स विहरितए छहस्स वि य णं पारणंसि] आयायणममीओ पच्चोरूभित्ता सयमेव चउप्पुडयं दारुमयं पडिगहगं गहाय बेमेले सण्णिवेसे उप-नीय-मज्झिमाई कलाइं घरसमदाणस्स भिक्खायरियाए अडित्ता जं मे पढमे पडए पडइ कप मे तं पंथे पहियाणं दलइत्तए जं में दोच्चे पुडए पडइ कप्पइ मे तं काग-सुणयाणं दलइतए जं मे तच्चे पुडए For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy