SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बीअं सतं उद्देस्रो ७ - www.kobatirth.org Ve Acharya Shri Kailassagarsuri Gyanmandir -: सत्त मो उसो : (१३९) कतिविहा णं भंते देवा पत्रत्ता गोयमा चउव्विहा देवा पत्रत्ता तं जहा-भवणवइ-वाणमंतर - जोइसवेमाणिया कहि णं भंते भवणवासीणं देवाणं ठाणा पत्रत्ता गोयमा इमीसे रम्भाए पुढवीए जहा ठाणपदे देवाणं वत्तच्वया सा भाणियव्वा उदवाएणं लोयस्स असंभागे एवं सव्वं भाणियव्वं जाव सिद्धगंडिया समत्ता कप्पाण पट्टागं बाहुल्लुचत मेव संठाणं जीवाभिगमे जो वेमाणिउद्देसो सो भाणियच्च सव्वो 199४/- 114 • बीए सले सत्तमो उद्देसो समतो BAD ५३ -: अट्ठ मो उसो : (१४०) कहि णं भंते चमरस्स असुरिंदस्त असुरकुमाररण्णो सभा सुहम्मा पन्नत्ता गोयमा जंबुद्दीचे दीवे मंदरस्स पव्वयस्स दाहिणे णं तिरियमसंखेजे दीवसमुद्दे वीईवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुदं यायालीसं जोयणसवसहस्साइं ओगाहित्ता एत्थ णं चमरम्स असुरिंदरस असुरकुमाररण्णो तिमिछिकूडे नाम उप्पायपव्वए पत्ते - सत्तरस-एक्कचीसे जोयणसए उड्ढं उच्चत्तेणं चत्तारितीसे जोयणसए कोर्स च उच्चेणं मूले दसबावीसे जोयणसए विक्खंभेणं मज्झे चत्तारि चउवीसे जोयणसए विक्खंभेणं उवरि सत्ततेवीसे जोयणसए विक्खंभेणं मूले तिण्णि जोयणसहस्साइं दोण्णि य बत्ती - सुत्तरे जोवणसए किंचि विसेसूणे परिक्वेणं मज्झे एगं जोयणसहस्सं तिणि य इगयाले जोयणसए किंचि विसेसूणे परिक्खेवेणं उवरिं दोणि य जोयणसहस्साई दोणिय छलसीए जोयणसए किंचि विसेसाहिए परिक्खेणं मूले वित्थडे मज्झे संखिते उप्पिं विसाले वरवर - रविग्गहिए महामउंदसंठाणसंठिए सच्चरयणामए अच्छे [सहे लहे घट्टे मट्टे निरए निम्मले नियंके निक्कंकडच्छाए सप्पभे समिरिईए सउज्जोए पासादीएदरिसणिजे अभिरूवे पडिलवे सेणं एगए पउमवरवेश्याए वणसंडेणं य सव्वओ समंता संपरिक्खित्ते पउमवरवेइयाए वणसंडस्स य वण्णओ तस्स णं तिगिंछिकूडस्स उप्पायवपव्वयस्स उप्पिं बहुसमरमणि भूमिमागे पन्नत्ते - वण्णओ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे एत्य णं महं एगे पासायवडेंस पन्नत्ते - अड्ढाइलाई जोयणसयाई उड्ढं उच्चत्तेणं पणुवीसं जोयणसयं विक्खंमेणं पासायवण्णओ उल्लोयभूमिवण्णओ अजोयणाइं मणिपेढिया चमरस्स सीहासणं सपरिवारं भाणियध्वं तस्स णं तिर्गिछिकूडस्स दाहिणे णं छक्कोडिसए पणवन्नं च कोडीओ पणतीसं च सयसहस्साइं पन्नासं च सहस्साइं अरुणोदए समुद्दे तिरियं वीइवइत्ता अहे रयणप्पभाए पुढवीए चत्तालिस जोयणसहस्साई ओगाहित्ता एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो यमरचंचा नामं रायहाणी पत्रत्ता एवं जोयणस्यसहस्सं आयामं विक्खंभेणं जंबूदीवष्यमाणा पगारो दिवड्ढं जोयण सयं उड्ढउच्चतेणं मुले पत्रासं जोयणाइं विक्खमेणं उवरिं अद्धतेरस जोयणा कविसीसगा अद्ध जोयणा आयमं कोसं विक्खमेणं देणं अद्ध जोयणं उड्ढ उच्चतेणं एगमेगाए बाहाए पंचपंच दारसा अड्ढाइलाई जोयण उड्ढउच्चतेणं विक्खंमेणं ओवारियलेणं सोलसजोयणसहस्लाई आयाम विक्खंभेणं पत्रासं जोयणसहस्साई पंच य सत्ताणउए जोयणसए किंचि विसेसूणे परिक्खेवेणं सव्वभ्यमाणं वेमाणियप्पमामस्स अद्धं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy