SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૨ भगवाई - २/14/१३४ एसु उववनंति पुब्बसंजमेणं कम्मियाए संगियाए अञ्जो देवा देवलोएसु उववजति सच्चे णं एस मढे नो चेव णं आयभायवत्तब्धयाए पभू णं गोयमा ते थेरा भगवंतो तेसिं समणोवासघाणं इमाई एयाख्वाइं वापरणाई वागरेत्तए नो चेव णं अपभू (समिया गं गोयमा ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारवाई वागरणाई वागरेत्तए आउजिया णं गोयमा ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई वागरणाई बागोत्तए पलिउजिया णं गोयमा ते घेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई वागरणाई वागरेत्तए-पुव्यतवेणं अजो देवा देवलोएसु उववनंति पुन्चसंजमेणं कम्मियाए संगियाए अजो देवा देवलोएसु उववजंति] सच्चे णं एस मढे नो चेवणं आय पाववत्तव्ययाए अहं पि णं गोयमा एवमाइक्खामि भासामि पणवेमि परूवेमि-पुव्वतवेणं देवा देवलोएसु उववजंति पुव्वसंजमेणं देवा देवलोएसु उववजंति कम्मियाए देवा देवलोएस उववनंति संगियाए देवा देवलोएसु उववर्जति पुब्बतवेणं पुळ्यसंजमेणं कमियाए संगियाए अज्जो देवा देवलोएसु उववनंति सचे णं एस पट्टे नो वेव णं आयभाववत्तव्वयाए ११01-110 (१३५) तहारूवं णं मंते समणं या माहणं वा पञ्जुवासमाणस्स किंफला पञ्जुवासणा गोयमा सवणफला, से णं भते सवणे किंफले नाणफले, से णं भंते नाणे किंफले विन्नाणफले, से णं भंते विन्नाणे किंफले पच्चक्खाणफले, से णं भंते पञ्चक्खाणे किंफले संजमफले, से णं भंते संजमे किंफले अणण्हयफले, से णं मंते अणण्हए किंफले तवफले, से गं मंते तवे किंफले वोदाणफले से णं भंते बोदाणे किंफले, अकिरियाफले से णं मते अकिरिया किंफला सिद्धिपज्जवसागफला-पन्नता गोयमा ।१११1-111 (१३६) सवणे नाणे य विन्नाणे पञ्चक्खाणे य संजमे अणहए तवे चेव वोदाणे अकिरिया सिद्धी ॥२१॥-21 (१३७) अनउत्थिया णं मंते एवमाइक्खंति भासंति पण्णवेति परवेति-एवं खलु रायगिहस्स नयरस्स बहिया वेभारस्स पब्वयास अहे एत्य णं महं एगे हरए अप्पे पत्रत्ते - अणेगाई जोयणाई आयाम-विक्खंभेणं नाणामसंडमंडिउद्देसे सस्सिरीए पासादीए दरिस्सणिज्जे अभिरुवे ] पडिलवे तत्य णं बहवे ओराला बलाहया संसेयंति संमुच्छंति यासंति तव्वइरित्ते य णं सया समियं उसिणे-उसिणे आउकाए अभिनिस्सवइ से कहमेयं भंते एवं गोयमा जंणं ते अण्णउत्थिया एकमाइक्खंति जाच जे ते एवमाइक्खंति मिच्छं ते एवमाइक्खंति अहं पण गोयमा एवमाइक्खामि भासामि पण्णवेमि-एवं खलु रायगिहस्स नयरस्स बहिया वेपारस्स पव्वयस्स अदूरसामंते एत्थ णं महातोवतीरप्पभवे नामं पासवणे पन्नत्ते-पंच धणुसयाइं आयाम-विक्खं. मेणं नाणादमसंडमंडिउद्देसे सस्सिरीए पासादीए दरिसणिज्जे अभिरूवे पडिलवे तत्य णं बहवे उसिणजोणिया जीवा य पोग्गला य उदगत्ताए बक्कमति विउक्कमति जयंति उववनंति तव्वइरिते वि य णं सया समियं उसिणे-उसिणे आउयाए अभिनिस्सवइ एस णं गोयमा महातयोवतीरप्पभवे पासवणे एस णं गोयमा महातवोवतीरप्पभवस्स पास- वणस्स अष्टे पत्रत्ते सेवं भंते सेवं मंतेति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ १११२:-112 •बीए सते पंचमो उहेसो समतो. -: छ हो - दे सो :(१३८) से नूणं भंते मनामी ति ओहारिणी भासा एवं भासापदं माणियव्वं ।११३|-113 .बीए सते छो उदेस्तो तफ्तो. For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy