SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४४ Acharya Shri Kailassagarsuri Gyanmandir भगवई - २/११/११४ समणस्स भगवओ महावीरस्स तहारूवाणं श्रेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिजइ अहिज्जिता जेणेव समणे भगवं महावीरे तेणेव उवागच्छ उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ बंदिता नमसित्ता एवं वदासी- इच्छामि णं भंते तुमेहिं अब्भणुण्णाए समाणे मासियं भिक्खुपडिमं उवसंपजित्ता णं विहरित्तए अहासुरं देवाणुप्पिया मा पडिबंधं तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अम्मणुण्णाए समाणे हट्टे जाय नमसित्ता मासियं भिक्खुपडिमं उवसंपजित्ता णं विहरइ तए णं से खंदए अणगारे मासियं भिक्खुपडिमं अहासुतं अहाकप्पं अहामग्गं अहातचं अहासम्मं सम्मं कारणं फासइ पालेइ सोइ तीरेइ पूरेइ किट्टेइ अनुपालेइ आणाए आराहेइ सम्मं कारण फासेत्ता [ पालेत्ता सोभेत्ता तीरेत्ता पूरेत्ता किट्टेत्ता अनुपालेत्ता आणाए । आराहेत्ता जेणेव समणे भगयं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं [महावीरं वंदइ नमसइ वंदित्ता ] नमसित्ता एवं वयासी - इच्छामि णं भंते तुम्भेहिं अब्भणुण्णाए समाणे दोमासियं भिक्खुपडिमं उपसंपजिता णं विहरित्तए अहासुहं देवाणुप्पिया मा पडिबंधं तं चैव एवं तेमासियं चउम्मासियं पंचमासियं छम्मासियं सत्तमासियं पढमसत्तरातिंदियं दोच्चसत्तरातिंदियं तचसत्तरालिंदियं रातिंदिवं एगरातियं तए णं से खंदए अणगारे एगरातियं भिक्खुपडिमं अहासुतं जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं [वंदइ नमसइ वंदित्ता ] नमसित्ता एवं बयासीइच्छामि णं भंते तुमेहिं अब्भगुण्णाए समाणे गुणरयणसंवच्छरं तवोकम्मंउवसंपचित्ताणं विहरित्तए अहासुहं देवाणुप्पिया मा पडिबंधं तए णं से खंदए अणगारे समर्पणं भगवया महावीरेणं अण्णाए समाणे तुट्ठे जाव नमसित्ता गुणरयणसंवरच्छरं तवोक्कम उवसंपजित्ताणं विहरति तं जहा- पढमं मासं चउत्थं चउत्थेणं अनिक्खित्तेणं तवोकम्पेणं दिया ठाणुक्कुडुए सूराभिसु आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेणं य दोच्चं मासं छठ्ठछट्टे अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अबाउडेण य एवं तच्चं मासं अट्ठमंअट्टमेणं चउत्यं मासं दसमंद मेणं पंचमं मासं बारसमंबारसमेणं छट्टं मासं चउद्दसमंचउद्दसमेणं सत्तमं मासं सोलसमंलोलसमेणं अट्ठपं मासं अट्ठारसमं अट्ठारसमेणं नवमं मासं बीसइमंवीसइमेणं दसमं मासं बावीस इमंबावीसइमेणं एक्कारसमं मांस चछवीसइमंचवीसइमेणं बारसमं मासं उच्चीसइमंछच्चीसइमेणं तेरसमं मासं अट्ठावीसइमं अट्ठावीसइमेणं चउद्दसमं मासं तिसइमंतिसइमेमं पत्ररसमं मासं बत्तीसइमंबत्तीसइमेणं सोलसं मासं चोत्तीसइमंचोत्तीसइमेणं अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अचाउडेणं य तए णं से खंदए अण- गारे गुणरयणसंवच्छरं तवोकम्मं अहासुतं अहाकप्पं जाव आराहेत्ता जेणेव समणे भगवं महा- बीरे तेणेय उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमसित्ता बहूहिं उत्थ- छम- दसम दुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ तए णं से खंदए अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं कलालेणं सिवेणं धन्त्रेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणुभागेणं तवोकम्मेणं सुक्के लक्खे निम्मंसे अट्टि चम्मावणद्धे किडिकिडिभूए किसे धमणिसंतए जाए यावि होत्या जीवजीवेणं गच्छइ जीवंजीवेणं चिट्ठइ भासं भासित्ता वि गिलाई भासं भासमाणे गिलाइ भासं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy