SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ समवई . २/19/११२ जोयणकोडी बायालीसं च सयसहस्साई तीसं च सहस्साइं दोणि य अउणापन्नजोयणसए किंचि विसेसाहिए परिक्खेवेणं पन्नत्ता अस्थि पुण से अंते कालोणं सिद्धी न कयाइ न आसी न कयाइ न भयइ न कयाइ न भविस्सइ भदिसु य भवति य भविस्सइ य - धुवा नियया सासया अक्खया अब्वचा अवविया निच्चा नत्यि पुण सा अंता भावओ णं सिद्धीए अनंता वण्णपज्जवा अनंता गंधपज्जया अनंता रसपज्जवा अनंता फासपज्जवा अनंता संठाणपज्जया अनंता गरुयलहुयपज्जवा अनंता अगरुयलहुयपजवा नत्थि पुण सा अंता सेत्तं खंदया] दव्वओ सिद्धी सअंता खेत्तओ सिद्धी सअंता कालओ सिद्धी अनंता भावओ सिद्धी अनंता जे विय ते खंदया [अयमेयारूवे अज्झथिए चिंतिए पत्थए मणोगए संकप्ये समुपज्जित्था - किं सते सिद्धे अनंते सिद्धे तस्स यि य णं अयम8-एवं खलु मए खंदया चउब्बिहे सिद्धे पत्रत्ते तं जहा-दव्यओ खेत्तएओ कालओ भावओ] दव्यओ णं एगे सिद्धे सअंते खेत्तओ णं सिद्धे असंखेजपएसिए असंखेनपएसोगाढे अत्थि पुण से अंते कालओ णं सिद्धे सादीए अपज्जवसिए नस्थि से अंते भावओ णं सिद्धे अनंता नाणपजवा अनंता दंसणपज्जवा अनंता अगरुयलहुय पजवा नस्थि पण से अंते सेत्तं खंदया दबओ सिद्धे सअंते खेत्तओ सिद्धे सते कालओ सिद्धे अनंते भावओ सिद्धे अनंते जे वि य ते खंदया इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्या - केण या मरणेणं मरमाणे जीवे बड्-दति वा हायति या तस्स वि यणं अयमद्धे-एवं खल खंदया मए दुविहे मरणे पत्रते तं जहा बालमरणे य पंडियमरणे य से किं तं बालमरणे बालमरणे दुवालसविहे पत्रत्ते तं जहा- वलयमरणे यसट्टमरणे अंतोसल्लमरणे तब्पवमरणे गिरपडणे तरुपडणे जलप्पवेसे जलणप्पवेसे विसभक्खणे सत्योवाडणे वेहाणसे गद्धपढ़ेइचेतेणं खंदया दुवालसविहेणं बालमरणेणं मरमाणे जीवे अंतेहिं नेरइयभवगहणेहिं अप्पाणंसंजोएइ अनंतेहिं तिरियभवग्गहणेहिं अप्पाणं संजोएइ अनंतेहिं मणुयभवग्गहणेहिं अप्पाणं संजोएइ अनंतेहिं देवभवग्गहणेहिं अप्पाणं संजोएइ अणाइयं च णं अणवदगं चाउरंतं संसारकंतारं अनुपरियट्ठइ सेतं मरमाणे वड्ढइ-वड्ढइ सेतं बालमरणे, से किं तं पंडियमरणे पंडियमरणे दुविहे पन्नत्ते तं जहा-पाओवगमणे य भत्तपचक्खाणे य से किं तं पाओवगमणे पाओवगमणे दुविहे पत्नत्ते तं जहा-निहारिमे य अनीहारिमे य नियमा अप्पडिकम्मे से तं पाअवगपणे से किं तं भत्तपच्चक्खाणे भत्तपच्चखाणे दुविहे पत्रते तं जहा-नीहारिमे य अनीहारिमे य नियमा सपडिकम्मे सेत्तं भत्तपञ्चक्खाणे इच्छेतेणं खंदया दुविहेणं पंडियमरणेणं परमाणे जीवे अनंतेहिं नेरइयभवग्गहणेहिं अप्पाणं विसंजोएइ [अनंतेहिं तिरियभवग्हणेहि अप्पाणं विसंजोएई अनंतेहिं मणुयभवग्गहणेहिं अप्पाणं विसंजोएइ अनंतेहिं देवभवग्गहणेहि अप्पाणं विसंजोएइ अणाइयं च णं अणवदग्गं चाउरंतं संसार- कंतारं वीईवयइ सेत्तं मरमाणे हायइ-हायइ सेत्तं पंडियमरणे इच्चेएणं खंदया दुविहेणं मरणे- गंपरमाणे जीवे वड्ढइ वा हायइ या १९०1-90 (११३) एत्य णं से खंदए कच्चायणसगोत्ते संबुद्धे समणं भगवं महावीरं बंदइ नमसइ वंदिता नमंसित्ता एवं वयासी-इच्छामि णं भंते तुमं अंतिए केवलिपत्रत्तं धमं निसामित्तए अहासुहं देवाणुप्पिया मा पडिबंधं तए णं समणे भगवं महावीरे खंदयस्स कच्चायणसगोत्तस्स तीसे य महइमहालियाए परिसाए धम्म परिकहेइ धमकहा भाणियव्वा तए णं से खंदए For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy