SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं-२४, उद्देसो-२० ४२१ कालादेसेणं जहणणं तहेव उक्कोसेणं चत्तारि सागरोदमाई चउहिं अंतोमुहुत्तेहिं अमहियाई एवतियं काल सेवेजा एवतियं कालं गतिरागतिं करेजा एवं सेसा वि सत्त गमगा भाणियव्वा जहेव नेरइयउद्देसए सण्णिपंचिदिएहिं समं नेरइयाणं मज्झिमएसु तिसु पमएसु पछिमएस य तिसु गमएस ठितिनाणत्तं भवति सेसं तं चेव सव्वस्थ ठिति संवेहं च जाणेजा सकरप्पभापुढविनेरइए ण भंते जे भविएपंचिंदियतिरिक्खजोणिएसु उववञ्जित्तए एवं जहा रयणप्पभाए नव गमगा तहेव सकरप्पभाए वि नवरं-सरीरोगाहणा जहा ओगाहणसंठाणे तिणि नाणा तिष्णि अण्णागा निवमं ठिती अनुबंधा पुच्वभणिया एवं नव वि गमगा उवजुंजिऊण भाणियव्वा एवंजाब छट्ठपुढवी नवरं-ओगाहणा लेस्सा-ठिती-अनुबंधासंवेहो य जाणिवव्या अहेसत्तमपुढवीनेरइयए णं भंते जे भविए पंचिंदियतिरिक्खजोणिएसु उववजित्तए एवं चेव नव गमगा नवरं-ओगाहणालेस्सा-ठिति-अनुबंधा जाणियच्या संवेहो भवादेसेणं जहण्णेणं दो भवग्गहणाई उक्कोसेणं छटमवग्गहणाई कालादेसेणं जहण्णेणं यावीसं सागरोवमाइं अंतोमुहत्तमभहियाई उक्कोसेणं छावडिं सागरोवमाई तिहिं पुचकोडीहिं अमहियाई एवतियं कालं सेवेज्जा एवतियं कालं गतिरागति करेजा आदिल्लएसु छसु वि गमएसु जहणणं दो भवग्गहणाई उक्कोसेणं छ भवग्गहणाई पच्छिल्लएसु तिसु गमएसु जहण्णेणं दो भवग्गहणाई उक्कोसेणं चत्तारि भवग्गहणाई लद्धी नवसु वि गमएसु जहा पदमगपए नवां-ठितीविसेसो कालादेसो य बितियगमएस जहण्णणं वावीसं सागरोवमाई अंतोमुहुरामभहियाई उक्कोसेणं छावहिँ सागरोयमाई तिहिं अंतोमुत्तेहिं अदमहियाई एबतियं कालं सेवेजा एवतियं कालं गतिरागतिं करेजा तइयगपए जहण्णेणं बावीसं सागरोबमाइं पुव्यकोडीए अमहियाई उक्कोसेणं छावद्धि सागरोवमाई तिहिं पुब्बकोडीहिं अठमहियाई चउत्यगमए जहणणेणं बावीसं सागरोदमाइं अंतोमुत्तममहियाई उककोसेणं छावट्टि सागरोचमाइं तिहिं पुवकोडीहिं अमहियाई पंचमगमए जहण्णेणं बावीसं सागरोवपाइं अंतोमुत्तममहियाई उक्कोसेणं छावष्टि सागरोवपाई तिहिं अंतोमुहुत्तेहिं अमहियाई छट्ठगमए जहणणेणं बावीसं सागरोवमाइं पुवकोडीहिं अटमहियाई उक्कोसेणं छावट्ठि सागरोवपाई तिहिं पुल्चकोडीहिं अभहियाई सत्तमगसए जहण्णेमं तेत्तीसं सागरोवमाइं अंतोमुत्तममहियाई उक्कोसेणं छावढि सागरोवपाई दोहिं पुब्दकोडीहिं अमहियाइं अट्ठमगमए जहणेणं तेतीसं सागरोवपाइं अंतोमुहुतमहियाई उक्कोसेणं छावहिसागरोवमाई दोहिं अंतोमुहत्तेहिं अल्महियाइं नवमगमए जहण्णेणं तेत्तीसं सागरोबमाई पुव्वकोडीहिं अमहियाइं उक्कोसेणं छावद्धिं सागरोवमाई दोहिं पुचकोडीहिं अटमहियाई एवतियं कालं सेवेजा एवतियं कालं गतिरागर्ति करेजा जइ तिरिक्खजोणिएहितो उववजंति-किं एगिदियतिरिक्खजोणिएहितो एवं उदवाओ जहा पुढविकाइयउद्देसए जाव-पुढविकाइए णं भंते जे भविए पंचिंदियतिरिक्खजोणिएसु उववजित्तए से णं भेते केवतिकालद्वितीएसु उववज्जेज्जा गोरम जहण्णेणं अंतोमुत्तद्वितीएसु उक्कोसेणं पुब्बकोडीआउएसु उववज्जेज्जा ते णं भंते जीवा एगसमएणं केवतिया उववजंति एवं परिमाणादीया अनुबंधपञ्जवसाणा जच्चेव अप्पणो सट्टाणे यत्तव्वया सच्चेव पंचिंदियतिरिक्खजोणिएसवि उववजमाणास भाणियव्वा नवरं नवसु वि गमएसु परिमाणे जहणणेणं एकको वा दो वा तिणि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववनंति भवादेसेणं वि नवसु वि गमएसु जहण्णेणं दो भवगहणाई उक्कोसेणं अट्ट भवग्गहणाई सेसं तं चैव कालादेसेणं उभओ ठितीए For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy