SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भगवई - २४/-/१७/८५३ ४२० जाव चउरिदिएणं समं चउसु संखेज्जा भवा पंचसु अट्ठा भवा पंचिंदियतिरिक्खजोणियमणुस्सेसु समं तव अट्ठ भवा देवेसुन उव्वचंति ठिति संवेहं च जाणेज्जा सेवं भंते सेवं भंते ति ।७०९ -708 चउवीसइमे सते सत्तरसमो उद्देसो समतो -: अट्ठा रस पोउ दे सो : ( ८५४) तेइंदिया णं भंते कओहिंतो उववज्जंति एवं तेइंदियाणं जहेव बेइंदियाणं उद्देसो नवरं - ठिति संवेहं चं जाणेज्जा तेउक्काइएस समं ततियगमे उक्कोसेणं अद्भुतराई वे राइदियसयाई बेइदिएहिं समं ततियगमे उक्कोसेणं अडयालीसं संवच्छराई छनउराइंदियसतमब्भहियाई तेइदिएहिं समं ततियगमे उक्कोसेणं बाणउयाई तिष्णि राईदियसयाई एवं सव्वत्थ जाणेज्जा जाव सणिमणुस त्ति सेयं भंते त्ति ।७१०1-709 चउवीसहमे सते अदारसमो उद्देसो समत्तो - ए गूण वीस इ मो- उ द्दे सो ( ८५५) चरिंदिया णं भंते कओहिंती उववज्रंति जहा तेइंदियाणं उद्देसओ तहेव चउरिंदियाणं वि नवरं - ठिति संवेहं च जाणेज्जा सेवं भंते सेवं भंते त्ति 19991-710 चवीसइमे सते एगुणवीसइमो उद्देसो समत्तो • -: वीस इ मोउ द्दे सो : (८५६) पंचिंदियतिरिक्खजोगिया णं भंते कओहिंतो उववज्रंति-किं नेरइएहिंतो उववज्रंति तिरिक्खजोणिएहिंतो उववज्रंति मणुस्सेहिंतो देवेहिंतो उववज्रंति गोयमा नेरइएहिंतो उववज्रंति तिरिक्खजोणिएहिंतो मणुस्सेहिंतो वि देवेर्हितो वि उववज्रंति जइ नेरइएहिंतो उववज्रंति-किं रवणप्पभपुढविनेरइएहिंतो उवव ंति जाव आहेसत्तमपुढविनेरंइएहिंतो उववज्र्ज्जति गोयमा रयणप्पभपुढविनेरइएहिंतो उबवज्रंति जाव अहेसत्तमपुढविनेरइएहिंतो उववज्रंति रयणप्पभपुढविनेरइए णं भंते केवतिकालट्ठितीएसु उववज्जेज्जा गोयमा जहणेणं अंतोमुहुत्तट्टितीएसु उक्कोसेणं पुव्यकोडिआउएसु उववज्रेज्जा ते णं मंते जीवा एगसमएणं केवइया उववज्रंति एवं जहा असुरकुमाराणं वत्तव्वया नवरं संघयणे पोग्गला अणिट्टा अकंता जाव परिणमंति ओगाहणा दुबिहा पत्ता तं जहा भवधारणिज्जा उत्तरवेउब्विया य तत्थ णं जा सा भवधारणिचा सा जहणेणं अंगुलम्स असंखेज्जइभागं उक्कोसेणं सत्त धणूई तिण्णि रयणीओ छचंगुलाई तत्थ णं जा सा उत्तरवेउब्विया सा जहणेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं पत्ररस धणूई अड्ढाइज्जाओ रयणीओ तेसि णं मंते जीवाणं सरीरगा किंसंठिया पत्रत्ता गोयमा दुविहा पत्रत्ता तं जहामबधारणिज्जा य उत्तरवेउच्चिया य तत्थ णं जे ते भवधारणिजा ते हुंडसंठिया पत्रत्ता तत्य णं जे ते उत्तरवेउब्विया णं जे ते भवधारणिजा ते हुंडभसंठिया पत्रत्ता तत्थ णं जे ते उत्तरवेउब्विया ते वि हुंडसंठिया पत्रत्ता एगा काउलेस्सा पत्रत्ता समुग्धाया चत्तारि नो इत्थिवेदगा नो पुरिसवेदगा नपुंगवेदगा ठिती जहणेणं दसवाससहस्साई उक्कोसेणं सागरोवमं एवं अनुबंधो वि सेसं तहेव भवादेसेणं जहणेणं दो मवग्गहणाई उक्कोसेणं अड्ड भवग्गहणाई कालादेसेणं जहण्जेणं दसवाससहस्साइं अंतोमुहुत्तमम्भहियाई उक्कोसेणं चत्तारि सागरोवमाई चउहिं पुव्यकोडीहिं अमहियाई एवतियं कालं सेवेज्जा एवतियं कालं गतिरागति करेजा सो चेव जहण्णकालट्ठितीएसु उववण्णो जहण्णेणं अंतोमुहुत्तङितीएस उक्कोसेणं वि अंतोमुहुत्तट्ठितीएसुअवसेसं तदेव नवरं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy