SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७२ भगवई - १4/190०५६ अमक्खेया तत्य णं जेते लद्धा ते णं समणाणं निग्गंथाणं भक्खेया से तेण?णं सोमिला एवं बुचइसरिसवा मे पक्खेया विअभक्खेया वि मासा ते मंते किं भक्खेया अभक्जेया सोमिला मासा मे भक्खिया वि अभक्खेया वि से केणटेणं भंते एवं वुच्चइ-मासा में मक्खेया वि अभक्खेया वि से नूणं मे सोमिला वंभण्णएसु नएसु दुविहा मासा पत्रत्ता तं जहा दबमासा व कालमासा य तत्थणं जेते कालमासा तेणं सावणादीया आसाढपज्जवसाणा दुवालस पनत्ता तं जहा-सावणे भद्दवए आसोए कत्तिए मग्गसिरे से माहे फग्गुणे चेते वइसाहे जेवामूले आसाढे ते णं समणाणं निग्गंधाणं अमक्खेया तत्थ णंजेते दबमासा ते दुविहा पनत्ता तं जहा-अस्थमासा य घण्णमासा य तत्य णं जेते अत्यमासा ते दुविहा पन्नत्तातं जहा-सुवण्णमासा य रुप्पमासा य ते णं समणाणं निगंथाणं अभक्खेया तत्थणं जेते पण्णमासा ते दुविहा पत्रता तं जहा-सत्यपरिणया य असत्यपरिणया य एवं जहा घण्णसरिसवा जाव से तेणद्वेणं जाव अभक्खेया वि कलत्या ते भंते किं भक्खेया अभक्खेया सोमिला कुलत्थ में भक्खेया वि अभक्खेया वि से केणद्वेणंजाव अभक्खेया वि से नूणं थे सोमिला वंभण्णएसु नएसु दुविहा कुलत्या पन्नत्ता तं जहा-इस्थिकुलत्या य घण्णकुलत्था य तत्य णं जेते इस्थिकुलत्या ते तिविहा पन्नता तं जहा-कुलवधुया इवा कुलमाउया इवा कुलधुयाइया ते णं समणाणं निग्गंधाणं अभक्खेया तत्य णं जेते धण्णकुलत्था एवं जहा घण्णसरिसवा से तेगडेणं जाव अभक्खेया वि।६४७1-646 (७५७) एगे मयं दुवे भवं अक्खए भवं अव्वए भवं अवट्टिए भवं अणेगभूय भाव-भविए भवं सोमिला एगे वि अहंजाव अणेगपूय-भाव-भविए वि अहं सेकेण्डेणं भंते एवं वुच्चइ-जाद भदिए विअहं सोमिलादबट्ठयाए एगे अहं नाणदसंगट्ठयाए दुविहे अहंपएसट्टयाए अक्खए विअहं अव्वए वि अहंअवट्ठिए वि अहं उवयोगट्ठयाए अणेगभूय-भाव-मविए विअहं से तेणटेणंजाव अणेगमयमाव-भविए वि अहं एस्थ णं से सोमिले माहणे संबुद्धे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसिता एवं वयासी-जहा खंदओ जाव से जहेयं तुब्मे यदह जहाणं देवाणप्पियाण अंतिए बहवे राईसर-सलवर-माडंबिय-कोडुबिय इब्मसेट्ठि-सेणावइ-सत्यवाहप्पभितओ (मुंडा भविता णं अगाराओ अणगारियं पब्बयंति नो खलु अहं तहा संचाएमि अहं णं देवाणुप्पियाणं अंतिए दुवालसविहं सावगधम्म पडिवजिस्सामि] जाच दुवालसविहे सावगधम्म पडिवज्रति पडिजिता समणं भगवं महावीरं वंदतिजाव पडिगए तएणं सोमिले माहणे समणोवासए जाए-अभिगयजीवाजीवेजाव अहापरिगहिएहिं तयोकम्मेहि अप्पाणंभावमाणे विहरइ मंतेति भगवं गोयमे समणंभगवं महावीरं वंदति नमसति वंदित्ता नमंसित्ता एवं वयाप्ती-पभू णं भंते सोमिले माहणे देवगणुप्पियाणं अंतिए मुंडे मवित्ता अगाराओअणगारियंपचइत्तए नो इणढे समढे जहेव संखेतहेव निरवसेसं जाव सव्वदुक्खाणं अंतं काहिति सेवं भंते सेवं मंते तिजाव विहरइ।६४८1-847 अवारसमे सते दसमो चहेतोसमत्तो हारसमंसतं समतं. एगणवीसइमं - सतं -: प ट मो-उदे सो:(७५८) लेस्सा य गब्भ पुढयी महासवा चरम दीव भवणा य निव्वत्ति करण वणचरसुरा य एगूणवीसइमे 110911-1 (७५९) रायगिहे जाव एवं वयासी कति णं भंते लेस्साओ प. गोयमा छल्लेसाओ प. एवं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy