SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं-१८, उदेसो-१० ३७१ अपरिभूए रिव्वेद जाव सुपरिनिहिए पंचण्हं खंडियसयामं सयस्स य कुडुबस्स आहेवा [पोरेयचं सामित्तं भट्टित्तं आणा ईसर-सेणावच्चं कारेमाणे पालेमाणे] विहरइ तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पञ्जचासति तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समाणस्स अयमेयारूवे [अज्झथिए चिंतिए पस्थिए मणोगए संकप्पे] समुप्पज्जित्था-एवं खलु समणे नायपुत्ते पुयाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे [इहमागए इहसंपत्ते इहसमोसढे इहेव वाणियगामे नगरे] दूतिपालसए चेइए अहापडिरूवं {ओग्गहं ओगिण्हिता संजमेणं तवसा अप्पाणं भावेमाणे] विहरइ तं गच्छामि णं समणस्स नायपुत्तस्स अंतियं पाउदभवामि इमाइं च णं एयारूयाइं अट्ठाई।हेऊइं पसिणाइं कारणाइ! वागरणाइं पुच्छिस्सामि तंजइ मे से इमाई एवारूवाइं अट्ठाइं जाव वागरणाई वागरेहिति ततो णं वंदीहामि नमसीहामि जाव पञ्जवासीहामि अह मे से इमाइं अट्ठाई जाव वागरणाई नो वागरेहिती तोणं एएहिं चेव अद्वेहि य जाव वागरणेहिय निप्पट्ठपसिणवागरणं करेस्सामी ति कट्ट एवं संपेहेइ संपेहेता पहाए जाव अप्पमहग्धाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमति पडिनिक्खमिता पायविहारचारेणं एगेणं खंडियसएणं सद्धिं संपरियुडे वाणियगामं नगरं मझमझेणं निग्गच्छइ निग्गच्छिता जेणेव दूतिपलासए चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छिता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्या समणं भगवं महावीर एवं वयासी जता ते भंते जवणिचं ते मंते अव्वाबाहं ते मंते फासुयविहारं ते मंते सोमिला जत्ता वि मे, जवणिज पि में अव्वाबाहं पि मे फासुयविहारं पि मे किं ते भंते जत्ता सोपिला जं मे तव-नियमसंजय-सज्झाय-झाणावस्समादीएसु जोगेसु जवणा सेत्तं जत्ता किं ते भंते जवणिजं सोमिला जवणिजे विहे पन्नते तं जहा-इंदियजवणिजे य नोइंदियजयणिज्जे य से किं तं इंदियजवणिजे इंदियजवणिज्जे-जं मे सोइंदिय-चक्खिदिय-धादिय-जिभिदिय-फासिंदियाइं निरुवहयाई वसे वदृति सेत्तं इंदियजवणिने से किं तं नोइंदियजवणिजे नोइंदियजवणिज्जे-जं में कोह-माण-माया लोभा वोच्छिण्णा नो उदीरेति सेत्तं नोइंदियजवणिज्जे सेत्तं जवणिज्जे किं ते भंते अव्वावाहं सोमिला जं मे यातिय-पित्तिय-संभिय-सत्रिवाइया विविगा रोगायंका सरीरगया दोसा उवसंता नो उदीरेति सेत्तं अव्वाबाहं किं ते पंते फासुयविहारं सोमिला जण्णं आरामेसु उजाणेसु देवकुलेसु सभासु पवासु इत्थी-पशुपंडगविवञ्जियासु वसहीसु फासु-एसणिज्जं पीढ-फलग-सेज्जा-संधारगं उवसंपजिताणं विहरा मि सेत्तं फासुयविहारं सरिसवा ते भंते किं भक्खेया अभक्खेया सोमिला सरिसवा मे भक्खेया वि अभक्या वि से केणद्वेमं भंते एवं बुच्चइ-सरिसबा भे भक्खेया वि अभक्खेया वि से नूणं में सोमिला बंभण्णएसु नएसु दुविहा सरिसवा पन्नत्ता तं जहा-मित्तसरिसवा य धनसरिसवाय तत्य णं जेते मित्तसरिसवा ते तिविहा पत्रता तं जहा-सहजायया सहवढिया सहपंसुकीलियया ते णं समणाणं निग्गंथाणं अभक्खेया तत्य णं जेते धनसरिसया ते दुविहा पन्नत्ता तं जहा सत्यपरिणया य असत्थपरिणया य तत्य णं जे ते असत्यपरिणया ते णं समणाणं निग्गंथाणं अभक्खेया तत्य णं जेते सस्थपरिणया ते दुविहा पनत्ता तं जहा-एसणिज्जा य अणेसणिजा य तत्य णं जे ते अणेसणिज्जा ते समणाणं निग्गंधाणं अभक्खेया तस्य णं जे ते एसणिज्जा ते दुविहा पनत्ता तं जहाजाइया य अजाइया य तत्य णं जे ते अजाइया ते णं समणाणं निग्गंथाणं अभक्खेया तत्थ णं जेते जाइया ते दुविहा पत्रत्ता तं जहा-लद्धाय अलद्धा य तत्यणं जेते अलद्धाते णं सभणाणं निग्गंधाणं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy