SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं-१८, उद्देसो-३ ते णं न जाति न पासंति आहारेति तत्थ णं जे ते उबउत्ता ते णं जाणंति-पासंति आहारेंति से तेणट्टेणं मागंदियपुत्ता एवं उच्चइ-अत्थेगइया न जाणंति न पासंति आहारेति अत्यगइया जाणंतिपासंति आहाति।६२०।-619 (७३०) कतिबिहे गं भंत बंधे पन्नते मागंदियपुत्ता दुविहे बंधे पन्नत्ते तं जहा-दव्यबंधे य भावबंधे य दव्वबंधे णं भंते कतिविहे पन्नत्ते मागंदियपुत्ता दुविहे पन्नत्ते तं जहा-पयोगबंधे य वीससाबंचे य वीससाबंधे णं मंते कतिविहे पन्नते मागदियपुता दुविहे परते तं जहासादीयवासासाबंध य अणादीयवीससाबंधे य पयोगबंधे गं भंते कतिविहे पत्रते मागंदियपुत्ता दुविहं पन्नते तं जहा-सिढिलवंधणबंधे व Cणलबंधणबंधे व घणियबंधणबंध य भावबंधे गं भते कतिविहे पन्नत्ते मागंदियपुत्ता दुविहे पाते तं जहा मूलपगडिबंधे य उत्तरपडिबंधे व नेरइयाणं भंते कतिविहे भावबंधे पत्रत्ते मागंदियपुता दुविहे भावबंधे पत्रते तं जहा-मूलपगडिबंधे य उत्तरपगडिबंधे य एवं जाव येमाणियाणं नाणावरणिजस्स णं मंते कम्पस्स कतिविहे भावबंधे पत्रो मार्गदियपुत्ता दुविहे भावबंधे पन्नते मार्गदियपुत्ता दुविहे भावबंधे पनत्ते तं जहामूलपाडियंधे य उत्तरपडिबंधे य नेरइयाणं भंते नाणावरणिजम्स कम्पस्स कतिविहे भावबंधे पनत्ते मागंदियपुत्ता दुविहे भावबंधे पन्नत्ते तं जहा-मूलपगडिवंधे य उत्तरपइिबंधे य एवं जाव वेमाणियाणं जहा नाणावरणिज्जेणं दंडओ भणियो एवं जाव अंतराइएणं भाणियन्ो ।६२१1-620 (७३१) जीवाणं भंते पावे कम्मेजेयकडे जे व काइजेय कजियस्सई अस्थि याइ तस्स केइ नाणतेहंताअस्थिसेकेणद्वेणं भंते एवं वुच्चड़-जीवाणंपारेकम्मेजे यकडे [जे यकज जे यकनिस्सइ अस्थि याइ तसा नामत्ते गादियपुत्ता से जहानामए केइ पुरिसे घणुं पासमुसइ परामुसित्ता उसुं परामुसइपरामुसित्ता टाणं टाइता आययकण्णायतं उसुकरेति करेत्ता उड्ढे वेहासं उविहइ से नूर्ण मागंदियपुत्ता तस्स उस्लुस्स उढ़ वेहासं उब्बीढस्स समाणस्स एवति वि नाणत्तं वियति वि नाणत्तं चलति वि नाणत्तं फंदइ वि नागत्तं घट्टइ वि नागते खुदभइ वि नाणत्तं उदीरइ विनाणत तं तं भावं परिणामति विनाणतंहंता भावं एयति वि नाणतंजाच तं तं भावं परिणमति विनाणतं से तेणडेणं मागंदिवपुत्ता एवं चुच्चइ एयक्ति वि नाणतंजाव तं तं भावं परिणमति वि नाणतं नेरइयाणं भंते पावे हम्मे जे यकडे एवं चैवएवंजाव येमाणियाणं|६२२-621 (७३२) नेरइया णं भंते जे पोग्गले आहारत्ताए गेहंति तेसिणं भंते पोग्गलाण सेयकालंसि कतिभागं आहारेंति कतिमागं निजरेंति मागंदियपुत्ता असंखेजइमागं आहारेंति अणंतभागं निजरेति चक्किया णं भंते केइ तेसु निजरापोग्गलेसु आसइत्तए वा जाव तुट्टित्तए वा नो इणट्टे सपट्टे अणाहारणमेयं वुइयं समणाउसो एवं जाच वेमाणिवाणं सेवं भंते सेवं भंतेत्ति ।६२३1-622 अवारसमे सते ताओ उईसो सफ्तो। -: च उ त्यो-उद्दे सो :(७३३) तेणं कालेणं तेणं समएणं रायगिहे जाव भगवं गोवसे एवं वयासी-अह मंते पाणाइवाए मुसाबाए जाव मिच्छादसणसल्ले पाणाइवायवेरमणे जाव मिच्छादसणसालवेरमणे पुढविक्काइए जाव वणस्सइकाइए धम्मस्थिकाए अधम्मस्थिकाए आगासन्थिकाए जीवे असरीरपडिबढे परमाणुपोग्गले सेलेसिं पडिवत्रए अणगारे सव्ये य बादरबोदिधरा कलेवरा-एएणं दुविहा जीवदव्वा व अजीवदव्वा यजीवाण परिभोगताए हव्यमागच्छति गोयमा पाणाइयाए जाच For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy