SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० भगवई - 941-1३/७२८ मुजो खामेंति ।६१९।-818 (७२१) तए णं से मार्गदियपुत्ते अणगारे उट्ठाए उडेइ उडेता जेणेव समणे भगवं महावीरे तेणेव उरागच्छति उवागच्छित्ता समणं भगवं महावीरं दंदति नमंसति वंदिता लमंसित्ता एवं वयासी- अणगारस्स णं मंते भाषियप्पणो सव्वं कम्मं येदेमाणस्स सव्वं कम्म निजरेमाणस्स सव्वं मारं परमाणस्स सव्यं सरीरं विप्पजहमाणस्स चरिमं कम्मं वेदेप्राणस्स चरिमं कम्म निन्नरेमाणस्स चरिमं मारं मरमाणस्स चरिमं सरीरं विपजहमाणस मारणतिय कम्मं वेदेमाणस्त मारणंतिवं कम्म निजरेमाणस्स मारणंतियं मारं परमाणस्स मारणंतियं सरीरं विपजहमाणस्स जे चरिमा निजरापोग्गला सुहमा णं ते पोग्गला पत्रता समणाउसो सव्वं लोगं पिणं ते ओगाहित्ताणं चिट्ठति हंता मागंदियपुत्ता अणगारस्स णं भावियपणो सव्वं कम्मं वेदेमाणस्स जाव जे चरिमा निञ्जरापोग्गला सुहमा णं ते पोग्गला पनत्ता सपणाउसो सव लोगं पिणं ते ओगाहित्ता णं चिट्ठति छउमत्येणं मंते मस्से तेसिं निजरापोग्गलाणं किंचि आणत्तं वा नाणत्तं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणइ-पासइ मागंदियपुत्ता नो इणढे समढे से केणद्वेणं मंते एवं वुच्चइछउमत्थे णं मणुस्से तेसिं निजरापोग्गलाणं नो किंचि आणतं वा नाणत्तं या ओमतं या तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणइ-पासइ पागंदियपुत्ता देवे वि य णं अत्येगइए जे णं तेसिं निजरापोग्गलाणं जाव जाणइ-पासइ से तेणट्टेणं मांगदियपुत्ता एवं वुचइ-छउपत्थे णं मणुस्सेतेसिं निजरापोग्गलाणंजावजाणी-पासइ सहमाणं ते पोग्गला पत्रत्ता समणाउसो सव्वलोगं पिय णं ते ओगाहित्ता चिट्ठति नेरइया णं भंते ते निजरापोग्गले किं जाणंति-पासंति आहारेति उदाह नजाणंति न पासंति न आहारेति मांगदियपुत्ता नेरइया णं ते निजारयोग्गले न जाणंति न पासंति आहारेति एवं जाव पंचिंदियतिरिक्खजोणिया मणुस्सा णं भंते ते निजरापोग्गले किं जाणंति-पासंति आहारेतिं उदाहु न जाणंति न पासंति न आहारेति मांगदियपुत्ता अत्गइया जाणंति-पासंति आहारति अत्थेगइया न जाणंति न पासंति आहारेंति से केणटेणं मंते एवं बुच्चइ-अन्धेपइया जाणंति-पासंति आहारोते अत्थेगइया न जाणंति नपासंति आहारेति मांगदियपुत्ता मणुस्सा दुविहा पत्रता तंजहा-सण्णिभूया व असण्णिभूया य तत्व णं जे ते असण्णिभूया ते णं न जाणंति न पासंति आहारेति तत्य गंजे ते सणिभूया ते विहा पनत्तातंजहा-उवउत्ताय अनुबत्ता य तत्थणं जे ते अनुवउत्ता ते णं न जाणंति न पासंति आहारेंति तत्थ णं जे ते उवउत्ता ते णं जाणंति-पासंति आहारेति से तेणद्वेणं मागंदियपुत्ता एवं वुच्चइ-अत्थेगइया न जाणंति पासंति आहारैति अस्गइया जाणंति-पासंति आहारेति वाणमंतर-जोइसिया जहा नेरइया माणिया णं भंते ते निजरापोग्गले किं जाणंति-पासंति आहारेंति मांगदियपुत्ता जहा मणुस्सा नवरं-येमाणिया दुविहा पनत्ता तं जहा-मायिमिच्छदिट्ठीउववत्रगा य अमायिसम्मदिट्टीउववनगा य तत्य णं जे ते मायिमिच्छदिट्ठिउववनगा ते णं न जाणंति न पासंति आहारेति तत्थ णं जे ते अमायिमिच्छदिविउववन्नगा ते णं न जाणंति न पासंति आहारेति तत्थणं जे ते अमायिसम्मदिट्ठीउववनगा ते दुविहा पन्नत्ता तं जहा-अनंतरोववनगा य परंपरोववन्नगाय, तत्थ णं जे ते अनंतरोववन्नगातेणं न जाणंति न पासंति आहारेति तत्थ णजे ते परंपरोववत्रगा ते दुविहा पत्रत्ता तं जहा-पजत्तगा य अपनत्तगा य तत्य णं जे ते अपनत्तगा ते णं न जाणंति न पासंति आहारैति तत्थ णं जे ते पज्जत्तगा ते दुविहा पत्रता तं जहा-उवउता य अनुवउत्ताय तत्थणंजे ते अनुक्रत्ता For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy