SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भगवई - १६/-/ ६ / ६७९ pr [सुविणे पासित्ता णं] पडियुद्धे तण्णं समणस्स भगवओ महावीरस्स चाउव्वण्णाइष्णे समसंघे तं जहा - समजा समणीओ सावया सावियाओ जणं समणे भगवं महावीरे एवं महं पउमसरं जाय पडिबुद्धे तणं समणे भगवं महावीरे चउव्विहे देवे पण्णवेति तं जहा-भवणवासी वाणमंतरे जोतिसिए वैमाणिए जणं समणे भगवं महावीरे एवं महं सागरं जाव पडिबुद्धे तष्णं समणेणं भगवया महावीरेणं अणादीए अणवदग्गे [दीहमद्धे चाउरंते संसारकंतारे तिष्णे जपणं समणे भगवं महावीरे एगं महं दिणयरं जाव पडिबुद्धे तण्णं समणस्स भगवओ महावीरस्स अनंते अनुत्तरे [निव्वाधार निरावरणे कसिणे-पडिपुण्णे] केवलवरनाणदंसणे समुप्पन्ने जण्णं समणे भगवं महावीरे एवं महं हरिवेरुलिय जाय पडिबुद्धे तण्णं समणस्स भगवओ महावीरस्स ओराला कित्ति-वण्णसद्द-सिलोया सदेवमणुयासुरे लो परिभमंति- इति खलु समणे भगवं महावीरे इति खलु समणे भगवं महावीरे जण्णं समणे भगवं महावीरे मंदरे पव्वए मंदरचूलियाए [उवरि सीहासणवरगयं अप्पाणं सुविणे पासित्ता णं] पडिबुद्धे तण्णं समणे भगवं महावीरे सदेवमणुयासुराए परिसाए मज्झगए केवली धम्मं आघवेति [ पत्रत्तेवि परूयेति दंसेति निदंसेति। उवदंसेति ।५८०1-579 (६८०) इत्थी वा पुरिसे वा सुविणंते एगं महं हयपंति या गयपंतिं वा नरपतिं या कित्ररपंति वा महोरपंति वा गंधव्वपंति वा ! यसमपंति वा पासमाणे पासति दुरहमाणे दुरहति दुरदमिति पाणं तितक्खणामेव बुज्झधि तेणेव भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति इत्थी वा पुरिसे वा सुविणंते एगं महं दामिणि पाईणपडिणायतं दुहओ समुद्दे पुढं पासमाणे पासति संवेल्लेमाणे संवेल्लेइ संवेल्लियमिति अप्पाणं मन्त्रति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति इत्थी वा पुरिसे वा सुविणंते एगं महं रतुं पाईणपडिणायतं दुहओ लोगंते पुटुं पासमाणे पासति छिंदमाणे छिंदति छित्रमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति इत्थी वा पुरिसे या सुविणंते एवं महं किन्हसुत्तगं वा [नीलसुत्तगं वा लोहियसुत्तगं वा हालिद्दसुत्तगं वा सुक्किलसुत्तगं वा पासमाणे पासति उग्गोवेमाणे उपगोवेति उग्गोवितमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति इत्थी वा पुरिसे वा सुविणंते एवं महं अयरासि वा तंबरास वा तउयरासि वा सीसगरासि वा पासमाणे पासति दुरुहमाणे दुरुहति दुरूढमिति अप्पाणं मन्नत्ति तक्खणामेव बुज्झति दोचे भवगहणे सिज्झति जाव सव्वदुक्खाणं अंतं करेति इत्थी या पुरिसे या सुविणंते एगं महं हिरणरासि वा सुवण्णरासिं या रयणरासिं वा वइररासिं वा पासमाणे पासति दुरुहमाणे दुरुहति दुरूढमिति अप्पाणं मन्नत्ति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति इत्थी वा पुरिसे वा सुविणंते एवं महं तणरासिं या [कट्ठरासि वा पत्तरासि वा तयरासिं या तुसरासि या भुसरासिं या गोमयरासिं या] अवकररासिं या पासमाणे पासति विक्खिरमाणे विकिरति विक्खिण्णमिति अप्पाणं भत्रति तक्खणामेव बुज्झति तेणेय भयग्गहणेणं सिज्झति जाय सव्वदुक्खाणं अंतं करेति इत्थी वा पुरिसे या सुविणंत एवं महं सरयंभं वीरणथंभवा वसीमूलयंभं वा वल्लीमूलथंभं चा पासमाणे पासति उम्मूलेमाणे उम्मूलेति उम्मलितमिति अप्पाणं मन्त्रति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति इत्यी वा पुरिसे वा सुविणंते एगं महं खीरकुंभं या दधिकुंभं वा घयकुंभं वा मधुकुंभं वा पासमाणे पासति उप्पाडेमाणे उप्पाडेति उप्पाडितमिति अप्पाणं मन्त्रति तक्खणामेव For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy