SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं- १६, उद्देसो-६ ३४३ (६७८) संवडे णं भंते सुविणं पासति असंवुडे सुविणं पासति संवुडासंबुडे सुविणं पासति गोमा संवुडे वि सुविणं पासति अहातचं पासति असंवुडे सुविणं पासति तहा वा तं होजा अण्णहा वा तं होजा संवुडासंबुडे सुविणं पासति एवं चैव जीवा णं भंते किं संबुडा असंवुडा संवुडाबुडा गोयमा जीवा संवुडा वि असंबुडा वि संबुडासंवुडा वि एवं जहेव सुत्ताणं दंडओ तहेव भाणियव्वो कति णं भंते सुविणा पत्रत्ता गोयमा बायालीसं सुविणा पत्रत्ता कति णं मंते महासुविणा पत्रत्ता गोयमा तीसं महासुविणा पत्रत्ता कति णं भंते सव्वसुविणा पत्रत्ता गोयमा बावतारं सव्यसुविणा पत्रत्ता तित्थगरमायरो णं मंते तित्थगरंसि गव्यं वक्कममाणंसि कति महासुविणे पासित्ता गं पडिवुति गोयमा तित्यगरमायरो तित्थगरंसि गव्धं वक्कममाणंसि एसिं तीसाए महासुविणाणं इमे चोस महासुविणे पासित्ता णं पडिवुज्झति तं जहा-गय-उसभ जाव सिहिं च चक्कवट्टिमायरो णं भंते चक्कर्हिसि गधं बक्कममाणंसि कति महासुविणे पासित्ता णं पडिबुज्झति गोयमा चक्कवट्टिमायरो चक्कवहिंसि गव्यं वक्कममाणंसि एएसिं तीसाए महासुविणाणं [ इमे चोदस महासुविणे पासिता णं पडिवुज्झति तं जहा-गय-उसभ जाव सिहिं च वासुदेवमायरो णं - पुच्छा गोयमा वासुदेवमायरो वामुदेवंसि गढमं वक्कममाणंसि एएसिं चोद्द- सण्हं महासुविणाणं अण्णयरे सत्त महासुविणे पासित्ता णं पडिबुज्झति बलदेवमायरो - पुच्छा गोयमा बलदेवमायरो जाव एएसिं बोस महासुविणाणं अण्णयरे चत्तारि महासुविणे पासित्ता णं पडिबुज्झति मंडलियमायरो णं भंते - पुच्छा गोयमा मंडलियमायरो जाव एएसि चोद्दसण्हं महासुविमाणं अण्णयरं एवं महासुविणं पासित्ता णं पडिबुज्झंति । ५७१/-578 (६७९) समणे भगवं महावीरे छटमत्थकालियाए अंतियराइयंसि इमे दस महासुविणे पासित्ताणं पडिबुद्धे तं जहा- एगं च णं महं धोररूवदित्तधरं तालपिसायं सुविणे पराजियं पासित्ता णं पडिबुद्धेएगं च णं महं सुक्किलपक्खगं पुंसकोइलगं सुविणे पासित्ता णं पडिबुद्धेएगं च णं महं चित्तविचित्तपक्खगं पुंसकोइलगं सुविणे पासित्ता णं पडिबुद्धेएगं च णं महं दामदुगं सव्वरयणामयं सुविणे पासिता णं पडिबुद्धेएगं च णं महं सेयं गोवग्गं सुविणे पासित्ता णं पडिवुद्धे, एगं च णं महं पउमसरं सच्चओ समंता कुसुमियं सुविणे पासित्ता णं पडिबुद्धेएगं च णं महं सागरं उम्मीदीयी सहस्सकलियं भूयाहिं तिष्णं सुविणे पासित्ता णं पडिबुद्धेएगं च णं महं दिणयरं तेयसा जलतं सुविणे पासित्ता णं पडिवुद्धे एगं च णं महं हरिवेरुलियवण्णामेयं नियगेणं अंतेणं माणुसुत्तरं पव्वयं सव्यओ समंता आवेद्वियं परिवेढियं सुविणे पासित्ता णं पडिबुद्धेएगं च णं महं मंदरे पव्वए मंदरचूलियाए उवरि सीहासणवरगयं अप्पाणं सुविणे पासिता णं पडिबुद्धे जण्णं समणे भगवं महावीरे एवं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पासित्ता णं पडिबुद्धे तण्णं समणेणं भगवया महाबीरेणं मोहणिजे मूलाओ उग्धाइए जण्णं समणे भगवं महावीरे एवं महं सुक्किलं [पक्खगं पुंस कोइलगहं सुविणे पासित्ता णं पडिवुद्धे तण्णं समणे भगवं महावीरे सुक्कज्झाणोवगए विहरति जपणं सनणे भगवं महावीरे एवं महं चित्तविचित्त जाव पडियुद्धे तण्णं समणे भगवं महावीरे विचित्तं ससमयपरसमइयं दुवालसंगं गणिपिडगं आघवेति पन्नवेति परूवेति दंसेति निदंसेति उवदंसेति तं जहा आयारं सूयगडं जाव दिट्टिवायं जण्णं समणे भगवं महावीरे एगं महं दामदुगं सव्वगामयं सुविणे पासित्ता णं पडिबुद्धे तण्णं समणे भगवं महावीरे दुविहे धम्मे पनवेति तं जहा- अगर धम्मं वा अणगारधम्मं वा जण्णं समणे भगवं महावीरे एवं महं सेयं गोवग्गं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy