SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं - १५ ३२७ अतो छहं मासाणं पित्तज्जरपरिगयसरीरेरदाहवक्कंतिए छउमत्ये चेव कालं करेस्सति तेणं कालेणं तेमं समएणं समणस्स भगवओ महावीरस्स अंतेवासी सीहें नामं अणगारे-पगइ भद्दए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छटुं-छडेणं अणिक्खित्तेणं तवोकम्मेणं उडूढं बाहाओ [पगिज्झियंपगिज्झिय सूरभिमुहे आयावणभूमीए आयावेमाणे] विहरति तए णं तस्स सीहस्स अणगारस्स झाणंतरियाए वट्टमाणस्स अयमेवारूवे अज्झथिए [चिंतिए पत्थिए मणोगए। संकपे समुष्यञ्जित्था एवं खलु ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स सरीरगंसि विउले रोगायंके पाउब्यूए- उज्जले जाव छउमत्थे चेव काल करेस्सति वदिस्संति य णं अण्णतित्थिया - छउमत्ये चेव कालगए-इमेणं एयारूवेणं महया मणोमाणसिएणं दुक्खेणं अभिभूए समाणे आयावणभूमीओ पञ्चरूभइ पञ्चरूमित्ता जेणेव मालुयाकच्छए तेणेव उवागच्छइ उवागच्छित्ता मालुयाकच्छगं अंतो- अंतो अनुपविसइ अनुपविसित्ता महया - महया सद्देणं कुहुकुहुस्स परुष्णे अजोति समणे भगवं महावीरे समणे निग्गंधे आमंतेति आमंतेत्ता एवं बयासी एवं खलु अजो ममं अंतेवासी सीहे नामं अणगारे पगइभद्दए [जाव विणीए मालुवकच्छगस्स अदूरसामंते छछट्टेणं अणिक्खित्तेणं तवोकम्मेणं विहरति तए णं तस्स सीहस्स अणगारस्स झाणंतरियाए बट्टमाणस्स अयेमेयारूवे अज्झत्थिए जाव संकप्पे समुप्पजजित्था एवं खलु ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स सरीरगंसि विउले रोगायंके पाउदभूए-उज्जले जाव छउमत्ते चेव कालं करेस्सति वदिस्संति यणं अण्णतित्थियाछउमत्थे चैव कालगए- इमेणं एयारुवेणं महया मणोमाणसिएणं दुक्खेणं अभिमूए समाणे आयावणभूमीओ पोरूभइ पद्यो भित्ता जेणेव मालुयाकच्छए तेणेव उवगच्छइ उवागच्छित्ता मालुयाकच्छ अंतो-अंतो अनुपविसइ अनुपविसित्ता महया-महया सद्देणं कुहुकुहुस्स ] परुण्णे तं गच्छहणं अजो तुम्भे सोहं अणगारं सद्दाह तए णं ते समणा निग्गंधा समणेणं भगवया महावीरेणं एवं वृत्ता समाणा समणं भगवं महावीरं वंदंति नमसंति वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतिचाओ साणकोट्ठगाओ चेइयाओ पड़िनिक्खमंति पडिनिक्खमित्ता जेणेव मालुयाकच्छए जेणेव सीहे अणगारे तेणेव उवागच्छंति उवागच्छित्ता सीहं अणगारं एवं वयासी सीहा धम्मायरिया सद्दार्वेति तए णं से सीहे अणगारे समणेहिं निग्गंथेहि सद्धिं मालुयाकच्छगाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव साणकोट्ठए चेइए जेणेव समणे भगवं महावीरं तेणेव उदागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण पयाहिणं जाव पशुवासति सीहादि समणे बगवं महावीरे सीहं अणगारं एवं व्यासी-से नूणं ते सीहा झाणंतरियाए वट्टमामस्स अयमेयारूवं [अज्झत्थिए संकप्पे समुप्पचित्यथा एवं खलु ममं धम्मायरियस्स जाव महावीरस्स सरीरगंसि विउले रोगायंके पाउब्यूए-उज्जले जाव छउमत्ये चेव कालं करेस्सति वादिस्संति य णं अण्णतित्थिया-छउमत्ये चेव कालगए इमेणं एयारूवेणं दुक्खेणं अभिभूए समागे आयावणभूमीओ पचरूभित्ता जेणेव मालुयाकच्छए तेणेव उवागच्छित्ता भालुयाकच्छगं अंतोअंतो अनुपविसित्ता महया-महया सद्देणं कुहुकुहुस्स ] परुष्णे से नूणं ते सीहा अट्टे समट्टे हंता अस्थि तं नो खलु अहं सीहा गोसालस्स मंखलिपुत्तस्स तवेण तेएणं अण्णाइट्ठे समाणे अंतो छण्डं मासाणं जाव कालं करेस्सं अहष्णं अद्ध सोलस वासाई जिणे सुहत्थी बिहरिस्सामि तं गच्छह णं तुमं सीहा मेंढयगामं नगरं रेवतीए गाहावतिणीए गिहं तत्य णं रेवतीए गाहावतिणीए ममं अट्ठाए दुवे कवोय For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy