SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भगवई - १५/-1-1६५३ समणघायए (समणमारए समणपडिणीए आयरिय-उवज्झायाणं अयसकारए अवण्णकारए अकित्तिकारए बहूहिं असब्या-वुङमावणाहिं मिच्छताभिनिवेसेहि य अप्पाणं वा परं वा तदुभयं वा बुग्गाहेमाणे वुप्पाएमाणे विहरिता सएणं तेएणं अण्णाइट्ठे समाणे अंतो सत्तरतस्स पितज्जरपरिगयसरीरे दाहबक्कंतीए] छउमत्थे चेव कालं करेस्सं समणे भगवं महावीरे जिणे जिपप्पलावी जाव जिणसई पगासेमाणे विहाइ तं तुब्यं णं देवाणुप्पिया ममं कालगयं जाणिता बामे पाए सुंबेणं बंधेह बंधेत्ता तिक्खुत्तो मुहे उद्भेह उडभेत्ता सावत्थीए नगरीए सिंधाडग जाव-पहेसु आकट्ट विकट्टि करेमाणा महया-महया सद्देणं उग्धोसेमाणा-उग्धोसेमाणा एवं वदह-नो खलु देवाणुप्पिया गोसाले मंखलिपुते जिणे जिणप्पलादी जाव विहरिए एस णं गोसाले चेय मंखलिपुत्ते समणघायए जाव छउपत्ये चेय कालगए समणे भगवं महावीरे जिणे जिणप्पलावी जाव विहरइ महया अणिड्ढी-असक्कारसमुदएणं ममं सरीरगस्स नीहरणं करेजाह-एवं वदित्ता कालगए।५५५।-555 (६५४) तए णं आजीविया येरा गोसालं मंखलिपुतं कालगवं जाणित्ता हालाहलाए कुंभकारीए कुंभकारावणस्स दुवाराई पिहेंति पिहेत्ता हालाहलाए कुंभकारीए कुंभकारावणस्स बहुमज्झदेसभाए सावत्यि नगरि आलिहंति आलिहिता गोसालस्स मंखलिपुत्तस्स सरीरगं वामे पदे सुंबेणं बंधंति बंधित्ता तिक्खुत्तो मुहे उदुभंति उझुभिता सावत्थीए नगरीए सिंघाडगतिग-चउक्कचच्चर-चउम्मुह-महापह)-पहेसु आकट्ट-विकटिं करेमाणा नीयं-नीयं सद्देणं उग्धोसेमाणा उग्धोसेमाणा एवं वयासी नो खलु देवाणुप्पिया गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरिए एस गं गोसाले चेय मंखलियुत्ते समणघायए जाव छउमत्थे चेव कालगए समणे भगवं महावीरे जिणं जिणप्पलावी जाव विहरइ-सवह-पडिमोक्खणगं करेंति करेता दोन्नं पि पूया-सकारथिरीकरणट्टयाए गोसालस्स मंखलिपुत्तस्स वामाओ पादाओ सुंबं मुयंति मुइत्ता हालाहलाए कुंभकारीए कुंभकारावणस्स दुवार-वयणाई अवंगुणंति अवंगुणित्ता गोसालस्स मंखलिपुत्तस्स सरीरगं सुरभिणा गंधोदएणं पहाणेति तं चेव जाव महया इड्ढिसक्कारसमुदएणं गोसालस्स मंखलिपुत्तस्स सरीरगस्स नीहरणं करेंति।५५६।-558 (६५५) तए णं समणे भगवं महावीरे अण्णया कदायि सावत्थीओ नगरीओ कोट्ठयाओ चेइयाओ पडिनिक्खमतिपडिनिक्खमित्ता बहिया जणवयविहारं विहरइ तेणं कालेणं तेणं समएणं मेढियागामे नाम नगरे होत्या-वण्णओ तस्स णं मेढियगामस्स नगरस्स बहिया उत्तरपुरस्थिमे दिसीमाए एस्थ णं साणकोट्ठए नामं चेइए होत्या-वण्णओ जाय पुढविसिलापट्टओ तस्स णं साणकोट्ठगस्स चेइयस्स अदूरसामंते एत्थ णं महेगे मालुयाकच्छए यावि होत्था-किण्हें किण्होभासे जाव महामेहनुकुरबंभूए पत्तिए पुष्फिए फलिए हरियगरेरिजमाणे सिरीए अतीव-अतीव उपसोभेमाणे चिट्ठति तत्य णं मेंढियागामे नगरे रेवती नामं गाहावइणी परिवसति-अड्ढा जाव बहुजणस्स अपरिभूया तए णं समणे भगवं महावीरे अण्णदा कदायि पुव्याणुपुब्बि चरमाणे {गामाणुगार्म दूइज्जमाणे सुहंसुहेणं विहरमाणं] जेणेव मेंढियागामे नगरे जेणेव साणकोहए चेइए तेणेव उवागच्छइ जाव परिसा पडिगया तएणं समणस्स भगवओ महावीरस्स सरीरगंसि विपले रोगायंके पाउब्यूए-उज्जले [विउले पगाढे कक्कसे कडुए चंडे दुक्खे दुग्गे तिव्वे] दुरहियासे पित्तज्जरपरिग यसरीरे दाहवक्कंतिए यावि विहरति अवि वाइं लोहिय-बच्चाई पि पकरेइ चाउवण्णं च णं वागरेत्ति-एवं खलु समणे भगवं महावीरे गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अण्णाइट्टे समाणे For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy