SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भगवई - १५/-1-1६५२ किं तं सद्धपाणए सद्धपाणए-जे णं छम्मासे सद्धखाइम खाइ दो मासे पढविसंथारोवगए दो मासे कट्ठसंथारोवगए दो मासे दब्मसंधारोवगए तस्स णं बहपडिपुण्णाणं छह मासाण अंतिमराईए इमे दो देया महिड्डिया जाव महेसक्खा अंतियं पाउअवंति तं जहा-पुण्णभद्दे य माणिभद्दे य तए णं ते देवा सीयलएहिं उल्लएहिं हत्येहिं गायाई परामसंति जे णं ते देवे साइजति से णं आसीविसत्ताए कम्मं पकरेति जे ण ते देवे नो साइजति तस्स णं संसि सरीरगंसि अगणिकाए संभवति से णं सएणं तेएणं सरीरगं झामेति झामेत्ता तओ पच्चा सिज्झति जाव अंतं करेति सेत्तं सुद्धपाणए ___ तस्य णं सावत्थीए नयरीए अयंपुले नामं आजीविओवासए परिवसइ-अड्ढे जहा हालाहला जाव आजीवियसएणं अप्पाणं भावेमाणे विहरइ तए णं तस्स अयंपुलस्स आजीवि ओवासगस्स अण्णया कदायि पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयेमायावे अन्झन्थिए चिंतिए पत्यिए मणोगए संकप्पे समुप्पजित्या-किसंठिया णं हल्ला पन्नत्ता तए णं तस्स अयंपुलस्स आजीविओवासगस्स दोच्चं पि अयमेयारूवे अज्झस्थिए जाव समुप्पजित्या-एवं खलु ममं धम्मायरिए धपोवदेसए गोसाले पंखलिपुते उप्पननाणदंसणधरे जिणे अरहा केवली सव्वण्णू सव्वदरिसी इहेब सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावर्णसि आजीवियसंघसंपरिदुई आजीवियसमएणं अप्पाणं भावेमाणे विहरइ तं सेयं खलु मे कल्लं पाउप्पभाए रयणीए जाव उद्वियमि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते गोसालं मंखलिपुत्तं वंदित्ता जाव पञ्जुवासित्ता इमं एयारूवं वागरणं वागरितए त्ति कटु एवं संपेहेति संपेहेत्ता कल्लं पाउप्पभाए रयणीए जाव उठ्ठियम्मि सूरे सहस्सरस्सिम्मेि दिणयरे तेयसा जलते न्हाए कयवलिकम्मे जाव अप्पमहग्धाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमाते पडिनिक्खमित्ता पायविहारचारेणं सावत्यि नगरि मज्झंमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ उवागच्छित्ता गोसालं मंखलिपुतं हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगयं मजपाणगं पीयपाणं अभिक्खणं गायमाणं अभिक्खणं नत्रामाणं अभिक्खणं हालाहलाए कुंमकारीए अंजलिकम्मं करेमाणं सीयलएणं मट्टिया [पाणएणं आयचिणं-उदएणं) गायाई परिसिंचमाणं पासइ पासित्ता लज्जिए विलिइए विड्डे सणियं-सणियं पच्चोसक्कइ तए णं ते आजीविया घेरा अयंपुलं आजीवियोवासगं लञ्जिय जाच पच्चोसाकमाणं पासइ पासित्ता एवं ययासी एहि ताव अयंपुल्ला इतो तए णं से अयंपुले आजीवियोवासए आजीवियथेरेहिं एवं वुते समाणे जेणेव आजीविया थेरा तेणेव उवागच्छइ उवांगच्छिता आजीविए थेरे बंदइ नमसइ वंदित्ता नमंसित्ता नचासन्ने जाव पजुघासइ अयंपुलाति आजीविया थेरा अंयपुलं आजीवियोवासगं एवं वयासी-से नूणं ते अयंपुला पुल्चरत्तादरत्तकालसमयंसि जाव किंसंठियाणं हल्ला पन्नत्ता . . तए णं तव अंयपुला दोछ पि अयमयालवे तं चेव सव्वं भाणियव्वं जाव सावधि नगरि मज्झमझेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव इहं तेणेव हव्यमागर से नूणं ते अयंपुला अट् ठे सपढे हंता अस्थि जं पि य अयंपुला तवं धम्मायरिए धम्मोवदेसए गोसाले मंधलिपुत्ते हालाहलाए कुंमकारीए कुंभकारावर्णसि अंबकूणगहत्यगए जाव अंजलिं करेमाणे विहरइ तत्थ विणंभगवंइमाइं अट्ठ चरिमाइंपनवेति तं जहा-चरिमे पाणे जाव अंतं करेस्सति जंपि य अयंपुला तव धमायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते सीयलाणं पट्टिया [लणएणं आयंचिण-उदएणं गायाई परिसिंचमाणे] विहरइ तत्थ विणं भगवं इमाई धत्तारि पाणगाई चत्तारि For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy