SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं-१५ ३२३ चोएजमाणं धम्मियाए पडिसारणाए पडिसारिजमाणं धम्मिएणं पडोयारेणं य पड़ोयारेजजमाणं अट्रेहिं य हेऊहि य जाव कीरमाणं आसुरुत्तं रुटुं कुवियं चंडिक्कियं मिसिमिसेमाणं समणाणं निग्गंधाणं सरीरगस्स किंचि आवाहं वा वाबाहं वा छविच्छेदं वा अकरेमाणं पासंति पासिता गोसालस्स मंखलिपुत्तस्स अंतियाओ आयाए अवक्कमंति अवक्कमित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उवागछित्तास मणं भगवं महावीरं तिक्खुत्तो आयाहिणं-पयाहिणं करेति करेत्ता बंदति नमसंति वंदित्ता नमंसित्ता समणं भगवं महावीरं उवसंपत्तिाणं विहरंति अत्येगतिया आजीविया येरा गोसालं चेव मंखलिपत्तं उवसंपत्तिाणं विहरंति तए णं से गोसाले मंखलिपुत्ते जस्सवाए हब्बमागए तमढे असाहेमाणे रुंदाई पलोएमाणे दीहुण्हाइं नीससमाणे दाढियाए लोमाई हुँचमाणे अवईं कंडूयमाणे पुयलिं पप्फोडेमागे हत्ये विणिद्धणमाणे दोहि वि पाएहिं भूमिं कोट्टेमाणे हा हा अहो हओहमस्सि त्ति कटु समणस्स भगवओ महावीरस्स अंतियाओ कोट्ठयाओ चेइयाओ पडिनिक्खमति पडिनिक्खिमित्ता जेणेव सावत्थी नगरी जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ उवागछित्ता हालाहलाए कुंभकारीए कुंभकारावर्णसि अंबकूणगहत्यगए मजपाणगं पियमाणे अभिक्खणं गायमाणे अभिक्खणं नच्चमाणे अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे सीयलएणं मट्टियापाणएणं आयंचिण-उदएणं गायाइं परिसिंचमाणे विरहइ ५५३:553 (६५२) अग्नोति समणे भगवं महावीरे समणे निग्गथे आमंतेत्ता एवं वयासी-जावतिए णं अजो गोसालेणं मंखलिपुत्तेणं ममं वहाए सरीरगंसि तेये निसट्टे से णं अलाहि पजत्ते सोलसहं जणवयाणं तं जहा-अंगाणं वंगाणं मगहाणं मलयाणं मालवगाणं अच्छाणं वच्छाणं कोच्छाणं पाढाणं लादाणं बजीणं मोलीणं कासीणं कोसलाणं अवाहाणं सुंभुत्तराणं घाताए बढ़ाए उच्छादणयाए मासीकरणयाए जं पि य अजो गोसाले मंखलिपुत्ते हालाहलाए कुंभकारोए कुंभकारावणसि अंबकूणगहत्थगए मनपाणं पियमाणे अभिक्खणंगायमाणे अमिक्खणं नच्चमाणे अभिक्खणं जाव अंजलिकम्मं करेमाणे विहरइ तस्स वि यणं वनस्स पच्छादण?-पाए इमाई अटु चरिमाइं पण्णवेइ तं जहा-चरिम पाणे चरिमे गेये चरिमे नट्टे चरिमे अंजलिकमे चरिमे पोक्खलसंवट्टए महामेहे चरिमे सेयणए गंधहत्यी चरिमे महासिलाकंटए संगामे अहं च णं इमीसे ओसप्पिणिसमाए बउवीसाए तित्थगराणं चरिमे तित्यगरे सिज्झिस्सं जाव अंतं करेस्सं जं पिय अजो गासेले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचिणउदएणं गायाई परिसिंचमाणे विहरइ तस्स विणं वनस्स पच्चादणट्ठयाए इमाइंचतारि पाणगाइं चत्तारि अपाणगाइं पनवेति, से किं तं पाणए पाणए चउब्बिहे पन्नत्ते तं जहा-गोपुट्ठए हत्यमद्दियए आतक्तत्तए सिलापटमट्ठए सेत्तं पाणए, से किं तं अपाणए अपाणए चउबिहे पत्रत्ते तं जहा-थालपाणए तयापाणए सिंबलिपाणए सुद्धपाणए, से किं तं थालपाणए थालपाणए-जे णं दायालगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीतलगं उल्लगं हत्येहिं परामुसई न य पाणियं पियइ सेत्तं यालपाणए, से किं तं तयापाणए तयापाणए-जे णं अंबं वा अंबाडगं वा जहा पओगपदे जाव बोरं वा तेबरुयं वा तरुणगं आमगं आसगंसि आवीलेति वा पवीलेति वा न य पाणियं पियइ सेत्तं तयापाणए से किं तं सिबलिपाणए सिंबलिपाणए-जे णं कलसंगलियं वा मुग्गसंगलियं वा माससंगलियं या सिंबलिसंगलियं या तरुणियं आमियं आसगंसि आवीलेति वा पदीलेति वा न य पाणिय पियति सेत्तं सिंबलिपाणए, से For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy