SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin सतं-१२, उदेसो-६ २६७ सचित्तकम्मे बाहिरओ दूमिय-घट्ठ-मढे विचित्तउल्लोग-विल्लियतले मणिरयण- पणासियंधयारे बहुसम-सुविभत्तदेसभाए पंचवण्ण-सरससुरभि-मुक्कपुप्फपुंजोवयारकलिए कालागुरु-पवरकुंदुरुक-तुरुक्क धूव-मधमधेत-गंधुद्धयाभिरामे सुगंधरगंधिए गंधवट्टिभूए तंसि तारिसगंसि सयणिजंसि-सालिंगणवट्टिए उभओ बिब्बोयणे दुओ उण्णए मज्झे नय-गंभीरे गंगापुलिणवालुयउद्दालसालिसए ओयविय-खोमिय-दुगुल्लपट्ट-पडिच्छयणे सुविरइयरयत्ताणे रत्तंसुयसंयुए सुरम्मे आइणग-रूय-बूरे-नवीय-तूलफासे सुगंधवरकुसुम-चुण्ण]-सयणोक्यारकलिए ताए तारिप्सियाए भारिवाए सिंगारागारचारुवेसाए[संपय-गय-हसिय-भणिय-चेछिय-विलास-सललिव-सलाव-निउणबुत्तीवयारकुसलाए सुंदरथण जपण - वयण-कर-चरण-नयण-लावण्ण-रूव-जोव्वण-विलास] कलियाए अनुरत्ताए अविरत्ताए मणाणु कूलाए सद्धिं इढे सद्दे फरिसे रसे रूवे गंधे पंचविहे पाणुस्सए कामभोगे पचणुभवमाणे विहरेजा से णं गोयमा पुरिसे विउसमणा- कालसमयंसि केरिसयंसायासोक्खं पचणुभवपाणे विहरइ ओरालं समणाउसो तस्स णं गोयमा पुरिसस्स काममोगेहिंतो वाणमंतराणं देवाणं एत्तो अनंतगुणविसिद्धतराचेव कामभोगा वाणमंतराण देवाणं कामभोगेहिंतो असुरिंदवजियाणं भवणवासीणं देवाणं एतो अनंतगुणविसिद्वतराचेव कामभोगा असुरिंदवजियाणं मवणवासिणं देवाणं कामभोगेहितो असुरकुमाराणं देवाणं एत्तो अनंतगुणविसिद्वतरा चेव कामभोगा असुरकुमाराणं देवाणं कामभोगेहिंतो गहगण-नक्खत्त-तारारूवाणंजोतिसियाणं देवाणं एत्तो अनंतगुणविसिद्वतरा चेव कामभोगा गहगण-नक्खत्त-तारारूवामं जोतिसिवामं कामभोगेहिंतो चंदिप-सूरियाणं जोतिसियाणं जोतिसराईणं एत्तो अनंतगणविसिटुतरा चेव कामभोगा चंदिम-सूरिया णं गोयमा जोतिसिंदा जोतिसरायाणो एरिसे कामभोगे पञ्चणुब्भवमाणा विहरंति सेवं मंते सेवं भंते ति भगवं गोयमे समणं भगवं महावीरं बंदइ नमसइ वंदित्ता नमंसित्ता जाव विहरइ।४५५1-456 बारसपे सतेछटो उद्देसो सफ्तो. -: स त मो- उ सो :(५५०) तेणं कालेणं तेणं समएणं जाय एवं वयासी केमहालए णं भंते लोए पन्नते गोयमा महतिमहालए लोए पत्रत्ते-पुरत्यिमेणं असंखेनाओ जोयणकोडाकोडीओ दाहिणेणं असंखेज्जाओ जोयणकोडाकोडीओ एवं पन्चत्थिमेणं वि एवं उत्तरेणं वि एवं उद्धं पि अहे असंखेजागो जोयणकोडाकोडीओ आयाम-विक्खंभेणं एयंसि णं मंते एमहालगंसि लोगंसि अस्थि केइ परमाणुपोग्गलमेते वि पएसे जस्य णं अयं जीवे न जाए वा न मए वा वि गोयमा नो इणढे समटे से केणतुणं भंते एवं बुधइ-एयंसि णं एमहालंगसि लोगसि नत्थि केइ परमाणुपोग्गलमेते वि पएसे जस्य णं अयं जीवे न जाए वा न मए वा वि गोयमा से जहानामए केइ पुरिसे अया सयस्स एगं महं अया-वयं-करेजा से णं तत्य जहण्णेणं एककं वा दो वा तिणि वा उककोसेणं अया-सहस्सं पक्खिवेजा ताओ णं तत्य पउरगोयराओ पउरपाणियाओ जहण्णेणं एगाए वा दुयाहं वा तियाहं वा उकोसेणं छम्मासे परिवसेज़ा अस्थिणंगोयमा तस्स अया-वयस्स केई परमाणुपोग्गलमत्ते वि पेसे जेणं तासिं अयाणं उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेणं वा पूएण वासुक्केण वा सोणिएण वा चम्मेहिं वा रोमेहिं या सिंगेहिं वा खुरेहिं वा नहेहिं या अणोक्कंतपुब्वे भवइ नो इणद्वे सपढे होज्जा विणं गोयमा तस्स अया-वयस्स केई परमाणुपोग्गलमेत्ते वि पएसे जेणं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy