SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६ भगवई - १२/-16/५४६ आवरेत्ता णं पुरस्थिमेणं वीतीवयइ तदा णं पचस्थिमेणं चंदे उवदंसेति पुरस्थिपणं राहू एवं जहा पुरस्थिमेणं पचत्यिमेणं व दो आलावगा भणिया एवं दाहिणेणं उत्तरेणं य दो कालावगा माणियव्या एवं उत्तरपुरस्थिमेणं दाहिणपच्चस्थिमेण य दो आलावगा भाणियव्वा एवं दाहिणपुरत्यिमेणं उत्तरपञ्चस्थिमेणं य दो आलावगा भाणियव्वा एवं चैव जाव तदा णं उत्तरपच्चधिमेणं चंदे उवदंसेति दाहिणपुरस्थिमेणं राहू जदा णं राहूआगच्छमाणे वा गच्छमाणे वा विउव्यमाणे वा परियारेमाणे वा चंदलेस्सं आवरेमाणे-आवरेमाणे चिट्ठइ तदा णं मणुस्सलोए मणुस्सा वंति-वदंति एवं खलु राहू चंद गेण्हति एवं खलु राहूं चंदं गेण्हति जदा णं राहू आगच्छयाणे वा गच्छमाणे वा विउब्बमाणे वा परियारेमाणे वा चंदलेस्सं आवरेत्ता णं पासेणं वीतीवयइ तदा णं मणुस्सलोए मणुस्सा वदंति एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना एवं खलु चंदेणं राहुस्स कुच्छी भित्रा जदाणं राहू आगच्छमाणे वा गच्छमाणे वा विउब्दमाणे वा परियारेमाणे वा चंदलेस्सं आवरेता णं पच्चोसक्कइ तदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु राहुणा चंदे वंते एवं खलु राहुणा चंदे वंते जदा णं राहू आगछमाणे वा गच्छमाणे वा विउब्वमाणे वा परियारेमाणे वा चंदलेस्सं अहे सपरिख सपडिदिसिं आवरेत्ता णं चिट्ठइ तदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु राहुणा चंदे पत्ये एवं खलु राहुणा चंदे पत्थे कतिविहे णं भंते राहू पन्नते गोयमा दुविहे राहू पन्नत्ते तं जहा-धुवराहू य पब्बराहू य तत्थ णं जे से धुवराहू से गं बहुलपक्खस्स पाडिवए पन्नरसतिभागेणं पत्ररसतिभागं चंदलेस्सं आवरेमाणेआवरेमाणे चिट्ठइ तं जहा-पढपाए पढम भागं बितियाए वितियं भागं जाव पन्नरसेसुपरसमं भागं चरिमसमये चंदे रते भवइ अवसेसे समये चंदे रत्ते वा विरत्ते वा 'भवइ तमेव सुक्कपखस्स उवदंसेमाणे-उवदंसेमाणे चिट्ठइ पढमाए पढमं भागं जाव पन्नरसेसु पन्त्ररसमं भागं चरिमसये चंदे विरत्ते भवद अवसेसे समये चंदे रत्ते वा विरत्ते वा भवइ तत्य णं जे से पव्वराहू से जहण्णेणं छह मासाणं उक्कोसेणं बायालीसाए मासाणं चंदस्स, अडयालीसाए संवच्छराणं सूरस्स ।४५२।-459 (५४७) से केणटेणं भंते एवं वुचइ-चंदे ससी चंदे ससी गोयमा चंदस्स पं जोइसिंदस्स जोइसरण्णो मियंके विमाणे कंता देवा कंताओ देवीओ कंताई आसण-सयण-खंभभंडमत्तोवगरणाई अप्पणा वि य णं चंदे जोइसिंदे जोइसराया सोमे कंते सुभए पियदसणे सुरूवे से तेणतुणं गोयमा एवं वुच्चइ-चंदे ससी चंदे ससी।४५३१-454 (५४८) से केणद्वेणं भंते एवं बुच्चइ-सूरे आदिच्चे सूरे आदिचे गोयमा सूरादिया णं समवा इ वा आवलिया इ वा जाव ओसप्पिणी इ वा उस्सप्पिणी इ वा से तेणद्वेणं गोयमा एवं बुच्चइ-सूरे आदिच्चे सूरे आदिन्छे।४५४।-455 (५४९) चंदस्स णं भंते जोइसिंदस्स जोइसरण्णो कति अगमहिसीओ पन्नत्ताओ जहा दसमसए जाव नो चेव णं मेहुणवत्तियं सूरस्स वि तहेव, चंदिम-सूरिया णं भंते जोइसिंदा जोइसरायाणो केरिसए कामपोगे पच्चणुब्भवमाणा विहरंति गोयमा से जहानामए केइ पुरिसे पढमजोव्वणुट्ठाणबलत्ये पढमजोव्वणुट्ठाणबलत्याए भारियाए सद्धिं अचिरवत्तविवाहकज्जे अस्थगवेसणयाए सोलसवास विप्पयासिए से णं तओ लद्धढे कयकज्जे अणहसमग्गे पुणरवि नियगं गिहं हबमागए ण्हाए कयबलिकम्मे कयकोउय-मंगल-पायच्छित्ते सव्वालंकारविभूसिए मणुण्णं थालिपागसुद्धं अट्ठारसवंजणाकुलं भोयणं मुत्ते समाणे तंसि तारिसगंसि वासधरंति [अमितरओ For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy