SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ पगबई १/१४/५० भवतीति वत्तव्यं सिया हंता गोयमा एस णं खंघे पडुप्पण्णं सासयं समयं भवतीति यत्तव्यं सिया एस णं भंते खंधे अणागयं अनंतं सासयं समयं भविस्सतीति वत्तव्वं सिया हंता गोयमा एस गं खंधे अनागयं अनंतं सासयं समयं भविस्सतीति वत्तव्वं सिया एस णं भंते जीये तीतं अनंतं सासयं समयं भुवीति वत्तव्वं सिया हंता गोयमा एस णं जीवे तीतं अनंतं सासयं समयं भुवीति वत्तव्यं सिया एस णं भंते जीवे पप्पण्णं सासयं समयं भवतीति वत्तव्यं सिया एस णं भंते जीवे अनागयं अनंतं सासयं समयं भविस्सतीति वत्तव्यं सिया हंता गोयमा एस गं जीवे अनागयं जाव समयं भविस्सतीति वत्तव्यं सिया ।४२1-42 (५१) छउमत्ये णं भंते मणूसे तीत अनंतं सासयं समय-केवलेणं संजमेणं केवलेणं संवरेणं केवलेणं बंभचेरवासेणं केवलाहिं पघयणमायाहिं सिन्झिसु बुझिसु मुच्चिसु परिणिब्वाइंसु सव्वदुक्खाणं अंतं करिंसु गोयमा नो इणढे समढे से केणद्वेणं भंते एवं युच्चइ छिउत्ये णं मणुस्से तीतं अनंत सासयं समयं केवलेणं संजमेणं केवलेणं संवरेणं केवलेणं बंभचेरयासेणं केवलाहिं पवयणमायाहिं नो सिन्झिसु नो दुन्झिसुं नो मुच्चिसु नो परिनिव्वाइसुं नो सव्वदुक्खाणं] अंतं करिंसु गोयमा जे केइ अंतकरा वा अंतिमसरीरिया वा-सव्वदुक्खाणं अंतं करेंसु वा करोत वा करिस्संति वा-सवे ते उप्पन्ननाण-दंसणधरा अरहा जिणा केवली भविता तओ पच्छा सिझंति बुझंति मुचंति परिनिव्यायंति सव्वदुक्खाणं अंतं करेंसु वा करोते वा करिस्संति वा से तेणद्वेणं गोयमा [एवं युयइ छउमत्थे णं मणुस्से तीतं अनंतं सासयं समयकेवलेणं संजमेणं केवलेणं संवरेणं केवलेणं बंभचेरचासेणं केवलाहिं पवयणमायाहिं नो सिझिसु नो बुझिसु नो मुच्चिसु नो परिनिव्वाइंसु नो] सब्बदुक्खाणं अंतं करिसु पडुप्पण्णे वि एवं चेव नवरं-सिज्झंति भाणियव्वं अनागए वि एवं चेव नवरं-सिज्झिस्संति भाणियव्यं जहा छउमत्थो तहा आहोहिओ वि तहा परमाहोहिओ वि तिण्णि तिण्णि आलावगा भाणियच्या, केवली णं भंते मणूसे तीतं अनंतं सासयं समयं [सिझिसु बुझिसु मुश्चिंसु परिनिव्वाइंसु सव्वदुक्खाणं अंतं करिस हंता गोयमा केवली णं मणूसे तीतं अनंतं सासयं समयं सिन्झिस बुझिसु मुञ्चिसु परिनिव्बाइंसु सव्वदुक्खाणं अंतं करिंसु केवली णं भंते पणूसे पड़प्पण्णं सासयं समयं सिझंति बुज्झंति मुच्चंति परिनिच्चायंति सव्वदुक्खाणं अंतं करति हंता गोयमा केवली णं मणूसे पडुप्पण्णं सासयं समयं सिझंति बुज्झंति मुचंति परिनिव्वायंति सव्यदुक्खाणं अंतं करेंति केवली गं भंते मणूसे अणागयं अनंतं सासयं समयं सिन्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणं अंतं करिस्सति हंता गोयमा केवली गं मणूसे अनागयं अनंत सासयं समयं सिन्झिस्संति बुझिस्संति पुच्चिस्संति परिनिव्वाइस्संति सब्बदुक्खाणं अंतं करिस्संति से नूणं भंते तीतं अनंतं सासयं समयं पडुप्पण्णं वा सासयं समयं अनागयं अनंत वा सासयं समयं जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणं अंतं करेंसु वा करेति वा करिस्संति वा सव्ये ते उप्पन्ननाण-दंसणधरा अरहा जिणा केवली भवित्ता तओ पच्छा सिजंति बुझंति मुचंति परिनिवार्यति सव्यदुक्खाणं अंतं करेंसु वा करेंति वा करिस्संति वा हंता गोयमा तीतं अनंतं सासयं समयं पडुप्पण्णं वा सासयं समयं अनागयं अनंतं वा सासयं समयं जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणं अंतं करेंसु वा करेति वा करिस्संति वा सव्वे ते उम्पन्ननाणदंसणधरा अरहा जिणा केवली भवित्ता तओ पच्छा सिझंति बुझंति मुचंति For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy