SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं - ११, उसो १२ समणोवासगाणं तीसे य महतिमहालियाए परिसाए धम्मं परिकहेइ जाव आणाए आराहए भवइ तए णं ते समणोवासया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्ठतुट्ठा उडाए उति उद्वेत्ता समणं भगवं महावीरं वंदंति नमंसंति वंदित्ता नमसित्ता एवं वदाली एवं खलु भंते इसिभद्दपुत्ते समणोवासए अम्हं एवमाइक्खड़ जाव परूवेइ-देवलोएसु णं अजी देवाणं जहणेणं दस बाससस्साइं ठिती पत्रत्ता तेण परं समयाहिया जाय तेणपरं वोच्छिष्णा देवा य देवलोगा य से कहमेयं मंते एवं अजोति समणे भगवं महावीरे ते समणोयासए एवं वयासी-ज अजो इसिभद्दपुत्ते समणोवासए तुम्भं एवमाइक्खइ जाव परूवेइ-देवलोएसु णं देवाणं जहणणेणं दस बाससहस्साइं ठिती पत्रत्ता तेण परं समयाहिया जाय तेण परं बोच्छिष्णा देवा य देवलोगा यसच्चे णं एसमट्टे अहं पिणं अजो एवमाइक्खामि जाव परूवेमि-देवलोएस णं अजी देवाणं जहनेणं दस वाससहस्सा [ठिती पन्नत्ता तेणं परं समयाहिया दुसमयाहिया तिसमयाहिया जाय दससमियाहिया संखेज्जसमयाहिया असंखेजसमयाहिया उक्कोसेणं तेत्तीसं सागरोवमाई ठिती पन्त्रत्ता ते परं वोच्छिण्णा देवा य देवलोगा य-सच्चे णं एसमद्वे तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमट्ठे सोच्चा निसम्मं समणं भगवं महावीरं वंदंति नमंसंति वंदित्ता नमसित्ता जेणेव इसिभद्दपुत्ते समणोवासए तेणेव उवागच्छंति उवागच्छित्ता इसिभद्दपुत्तं समोवासगं बंदंति नमंसंति वंदित्ता नसित्ता एयमट्टं सम्मंविणएणं भुज्जो - भुजो खापेंति ते णं ते समणोवासया परिणाई पुच्छंति पुच्छित्ता अट्ठाई परियादियंति परियादियित्ता समणं भगवं महावीरं वंदंति नमसंति वंदित्ता नमंसित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । ४३३।-434 (५२७) भंतेति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमसित्ता एवं वयासी- पभू णं भंते इसिभद्दपुत्ते सममोचासए देवाणुप्पियाणं अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वतए नो इणट्टे समट्ठे गोयमा इसिभद्दपुते समणोवासए बहूहिं सीलव्वय-गुणवेरमण-पञ्चक्खाणं-पोसहोवयासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूई वासाई समणोवासगपरियागं पाउणिहिति पाउणित्ता मासियाए संलेहगाए अत्ताणं झूलेहिति झूसेत्ता सट्ठि भत्ताइं अणसणाए छेदेहिति छेदेत्ता आलोइय-पडिक्कंते समाहिपते कालमासे कालं किवा सोहम्मे कप्पे अरुणाणे विमाणे देवत्ताए उबज्जिहिति तत्य णं अत्येगतियाणं देवाणं चत्तारि पलिओ माई ठिती पन्नत्तातत्य णं इसिभद्दपुत्तस्स वि देवस्स चत्तारि पत्तिओवमाई ठिती भविस्सति से णं भंते इसिपुते देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता कहिं गच्छिहिति कहिं उववज्जिहिति गोयमा महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति सेवं भंते सेवं भंते त्ति भगवं गोयमे जाव अप्पाणां भावेमाणे विरहइ ।४३४१-435 २४७ (५२८) तए णं समणे भगवं महावीरे अण्णया कयाइ आलभियाओ नगरीओ संखवणओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ तेणं कालेणं तेणं समएणं आलभिया नामं नगरी होत्था-वण्णओ तत्थ णं संखवणे नामं चेईए होत्या वण्णओ तस्स णं संखवणस्स चेइयरस अदूरसामंते पोग्गलेनामं परिव्वायए-रिउव्वेद-जजुव्वेद जाय मण्णएसु परिव्वायएस य नए सुपरिनिट्ठिए छछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उडूढं बाहाओ [पगिज्झिय-पगिज्झिय सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ तए णं तस्स पोग्गलस्स परिव्वायगस्स छछट्टेणं अणिक्खित्तेणं तवोकप्पेणं उडूढं बाहाओ पगिज्झिय-पगिज्झिय For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy