SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ भगवई - १/-199/५२४ करेमाणस्स सण्णीपुब्बे जातीसरणे समुप्पन्ने एयमटुं सम्मं अभिसमेति तए णं से सुदंसणे सेट्ठी समणेणं भगवया महावीरेणं संभारियपुवभवे दुगुणाणीयसढसंवेगे आणंदंसपुण्णनयणे समणं भगवं महावीरं तिक्खुत्तो आयाहिणफ्याहिणं करेइ करेता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-एवमेयं भंते जाव से जहेयं तुब्बे वदह त्ति कट्ट उत्तरपुरस्थिमं दिसीमागं अवक्कमइ सेसं जहा उसभदत्तस्स जाब सचदुक्खप्पहीणे नवरं-चोद्दस पुव्बाई अहिजइ बहुपडिपुण्णाई दुवालस वासाइं सामण्णपरियागं पाउणइंसेसं तं चेव सेवं भंते सेवं भंते ति।३१।-432 एक्कारसमे सते एककारसमो उद्देसो समतो. -नारस मो- उसो :(५२५) तेणं कालेणं तेणं समएणं आलमिया नामं नगरी होत्या-वण्णओ संखवणे चेइएवण्णओ तत्य णं आलभियाए नगरीए बहवे इसिभद्दपुत्तपामोक्खा समणोबासया परिवसंतिअड्ढा जाव बहुजणस्स अपरिभूया अभिगयजीवाजीया जाय अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणा विहरंति तए णं तेसिं समोवासयाणं अण्णया कयाइ एगयओ समुवागयाणं सहियाणं सण्णियिट्ठाणं सण्णिसण्णाणं अयमेयासवे मिहोकहासमुलावे समुपञ्जिया-देवलोगेसुणं अज्जो देवाणं केवतियं कालं ठिती पन्नत्ता तए णं से इसिमद्दपुत्ते समणोवासए देविट्टिती-गहियढे ते सपणोवासए एवं वयासी-देवलोएसुणं अज्जो देवाणं जहण्णेणं दसवाससहस्साई ठिती पत्रत्ता तेणं परं समयाहिया दुसमयाहिया तिसमयाहिया जाव दससमयाहिया संखेजप्समयाहिया असंखेज्जसमयाहिया उककोणं तेतीसं सागरोदमाई ठिती पन्नत्ता तेणं परं वोच्छिण्णा देवा य देवलोगा य तए णं समणोवासवा इसिभद्दपुत्तस्स समणोवासगस्स एवमाइक्खमाणस्स जाब एवं परूवेमाणस्स एयम नो सद्दहति नो पतियंति नो रोयंति एयमट्ठ असद्दहमाणा अपत्तियमाणा अरोयमाणा जामेव दिसंपाउड्भूया तामेव दिसं पडिगया।४३२१-493 (५२६) तेणं कालेणं तेणं समएणं सपणे भगवं महावीरे जाव समोसढे जाव परिसा पजुवासइ तए णं ते समणोचासया इमीसे कहाए लट्ठा समाणा हट्ठतट्ठा अण्णमण्णं साति सद्दावेत्ता एवं वयासी-एवं खलु देयागुप्पिया समणे भगवं महाबीरे जाव आलभियाए नगरीए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहाइ तं महप्फलं खलु भो देवाणुप्पिया तहारूवाणं आरहंताणं भगवंताणं नाभगोयस्स विसवणयाए किमंग पुण अभिगमण. वंदण-नमंसण-पडिपुच्छण-पज्जवासणाए एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए किमग पुण विउलस्स उस्स गहणयाए तं दगच्छामो णं देवाणुप्पिया समणं भगवं महावीरं वंदामो नपंसामो सक्कारेमो सम्माणेमो कल्लामं मंगलं देवयं चेइयं पञ्जुवासामो एवं ने पेचवे इहभवे य हियाए सुहाए.खमाए निस्सेयसाए आणुगामियत्ताए भविस्सइ ति कट्ट अण्णमण्णस्स अंतिए एयमट्ठ पडिसुणेति पडिसुणेता जेणेव सयाई-सयाई गिहाइं तेणेव उवागछंति उवागच्छित्ता व्हाया कयबलिकम्मा कयकोउय-मंगल-पायच्छिता सुद्धपावेसाई मगंल्लाइं यत्याई पवर परिहिया अप्पमहग्धाभरणालंकियसरीरा सएहि-सएहिं गिहरेहितो पडिनिक्खमंति पडिनिक्खमित्ता एगयओ मेलायंति मेलायित्ता पायविहारचारेणं आलभियाए नगरीए मझमझेणं निग्गच्छति निग्गचिछता जेणेव संखदणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागछंति उवागच्छित्ता मणं भगवं महावीरं जाब तिविहाए पज्जुवासणाए] पञ्जुवासंति तए णं समणे मगवं महावीरे तेसिं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy