SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं - ११, उहेसो- ११ देमाणे य एवं यावि विहरइ तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिवइडियं करेइ तइए दिवसे चंदसूरदंसावणियं करेइ छडे दिवसे जागरियं करेइ एक्कारसमे दिवसे वीइक्कंते निव्वत्ते असुइजायकम्मकरणे संपत्ते बारसमे दिवसे विउलं असणं पाणं खाइमं साइमं उबक्खडावेति उक्खडावेंता मित्त-नाइ - नियग-सयण-संबंधि- परिजणं रायाणो य खत्तिए य आमंतेति आमंतेत्ता तओ पच्छा पहाया तं चैव जाव सक्कारेति सम्माणेति सक्कारेत्ता सम्माणेत्ता तस्सेव मित्त-नाइ[नियग-सयण-संबंधि-परिजणस्स] राईण य खत्तियाणं य पुरओ अजय पजय पिउपज्जयागयं बहुपुरिसपरंपरप्परूढं कुलाणुरूवं कुलसरिसं कुलसंताणतंतुबद्धणकरं अयमेयारूवं गोण्णं गुणनिष्पन्नं नामधेज्जं करेंति- जम्हा णं अम्हं इमे दारए बलस्स रण्णो पुत्ते पद्मावतीए देवीए अत्तए तं होउ अहं इमस्स दारगस्स नामधेजं महब्बले-महब्बले तए णं तस्स दारगस्स अम्मापियरो नामधेजं कति पहले ति तए णं से महब्वले दारए पंचधाईपरिग्गहिए तं जहा - खीरधाईए एवं जहा दढपइष्णस्स जाव निव्वाय-निव्वाधायंसि सुहंसुहेणं परिवड्ढति २४३ तए णं तस्स महय्वलस्स दारगस्स अम्मापियरो अणुपुव्वेणं ठिइवडियं वा चंदसूरदंसावणियं वा जागरियं वा नामकरं या परंगामणं वा पंचकामणं वा पजेमामणं वा पिंडक्द्वणं वा पंजपावणं वा कण्णवेहणं वा संवच्छरपडिलेहणं वा चोलोयण्णं वा उवणयणं वा अण्णाणि य बहूणि गब्याधाम - जम्मणमादियाई कोउयाई करेति तए णं तं मवव्बलं कुमारं अम्मापियरो सातिरेगट्ठवासगं जाणित्ता सोमणंसि तिहि-करण - नक्खत्त-मुहुत्तंसि कलायरियस्स उवणेंति एवं जहा दढप्पइण्णे जाव अलंभोगसमत्थे जाए यावि होत्या तए णं तं महब्बलं कुमारं उम्मुक्कबालभावं जाव अलंभोगसमत्थं विजाणित्ता अम्मापियरो अड्ड पासावडेंसए कारेंति-अब्भुग्गयमूसिय-पहसिए इव वण्णओ जहा रायप्यसेणइसे जाव पडिरूये तेसि णं पासायवडेंसगाणं बहुमज्झदेसभागे एत्थ णं महेगं भवणं कारेति अणेगखंभसयसंनिविट्टं वण्णओ जहा रायप्पसेइज्जे पेच्छाघरमंडयंसि जाव पडिरूवे ॥४२८१-429 (५२२) तए णं तं महब्बलं कुमारं अम्मापियरो अण्णया कयाई सोभणंसि तिहि-करणदिवस- नक्खत्त-मुहुत्तंसि हायं कयबलिकम्पं कयकोउय-मंगल-पायच्छित्तं सव्वालंकारविभूसियं पमक्खणग-ण्हाण-गीय-वाइय-पसाहण- अट्टगतिलग कंकण-अविहवबहुउवणीयं मंगलसुजंपिएहि य वरकोउयमंगलोबयार-कयसंतिकम्भं सरिसियाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूव-जोव्वणगुणोववेयाणं विणीयाणं कयकोउय-मंगलापायच्छित्ताणं सरिसएहिं रायकुलेहिंतो आणिल्लियाणं अडण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गिण्हार्विसु तए णं तस्स महाबलस्स कुमारस्स अम्पापियरो अयमेयारूवं पीइदाणं दलयंति तं जहा- अट्ठ हिरण्णकोडीओ अट्ठ सुवण्णकोडीओ अट्ठ मउडे मउडप्पबरे अट्ठकुंडलजोए कुंडलजोयप्पवरे अड्ड हारे हारप्पवरे अट्ठ अद्धहारे अद्धहारष्पवरे अट्ट एगावलीओ एगावलिप्पवराओ एवंमुत्तायलीओ एवं कणगावलीओ एवं रयणावलीओ अड्ड कडगजोए कडगजोयप्पवरे एवं तुडियजोए अट्ठ खोमजुयलाई खोमजुयलप्पवराई एवं वडगजुयलाई एवं पट्टजुयलाई एवं दुगुल्लजुयलाई अटअठ सिरीओ अट्ठ हिरीओ एवं धिईओ कित्तीओ बुद्धीओ लच्छीओ अट्ठ नंदाई अट्ठ भद्दाइं अट्ठ तले तलप्पवरे सव्वरयणामए नियगदरभवणकेऊ अट्ठ झए झयप्पवरे अट्ठ वए वयप्पवरे दसगोसाहस्सिएणं वएणं अट्ठ नाडगाई For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy