SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जहा । ४२७-११-428-1 Acharya Shri Kailassagarsuri Gyanmandir सतं - 99. उद्देसो- ११ २४१ अभिगट्टा बलस्स रमो पुरओ सुविणसत्थाई उच्चारेमाणा उच्चारेमाणा एवं वयासी एवं खलु देवाप्पिया अम्हं सुविणसत्यंसि बायालीसं सुविणा तीसं महासुविणा बाक्तरिं सव्वसुविणा दिट्ठा तत्थ णं देवाणुप्पिया तित्थगरमायरो वा चक्खपट्टिमायरो वा तित्यगरंसि वा चक्कवर्हिसि वा ग वक्कममाणंसि एएसि तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ता णं पडिबुज्नंति तं (५१९) गय वसह सीह अभिसेय दाम ससि दणयरं झयं कुंभं पउमसर सागर विमाणभवण रयणुच्चय सिहिं च ॥७१॥-1 (५२०) वासुदेवमायरो वासुदेवंसि गढमं वक्कममाणंसि एसि चोद्दसन्हं महासुविणाणं अण्णयरे सत्त महासुविणे पासित्ता णं पडिबुज्झति बलदेवमायरो बलदेवंसि गब्ध वक्कममाणंसि एएसि चोद्दसहं महासुविणाणं अण्णयरे चत्तारि महासुविणे पासिता णं पडिबुज्झंति मंडलियमायरो मंडलियंसि गब्धं वक्कममाणंसि एएसि णं चोद्दसहं महासुविणाणं अण्णयरं एवं महासुविणं पासित्ता णं पडिबुज्झति इमे य णं देवाणुप्पिया पभावतीए देवीए एगे महासुविणे दिट्ठे तं ओराले णं देवाणुप्पिया पद्मावतीए देवीए सुविणे दिडे जाव आरोग्ग-तुट्ठिदीहाउ कलाणमंगलकारणं देवाणुपिया पभावतीए देवीए सुवीणे दिट्टे अत्यलामो देवाणुप्पिया भोगलाघो देवाणुप्पाया पुत्तलाभी देवाणुप्पिया र लाभो देवाणुप्पिया एवं खलु देवाणुप्पिया पभावती देवी नवहं मासाणं बहुपडि पुग्णाणं [ अद्धवमाणं य राइंदियाणं] वीइक्कंताणं तुम्हें कुलकेउं जावदेवकुमार समप्यभं दारगं पयाहिति से वि य णं दारए उम्मुक्कबालभावे [विण्णय-परिणयमेते starगमणुप्पत्ते सूरे बीरे विक्कते वित्थिष्ण-विउलबल - वाहणे] रज्जवई राया भविस्सइ अणगारे वा भावियप्पा तं ओराले णं देवाणुप्पिया पभावतीए देवीए सुविणे दिट्ठे जाव आरोग्ग-तुट्ठ-दीहाउकल्ला - [मंगलकारए पभायतीए देवीए सुविणे] दिठ्ठे तणं सेब राया सुविणलक्खणपाढगाणं अंतिए एयमहं सोचा निसम्म हट्टुतुट्टे करयल [ परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं] कट्टुते सुविणलक्खाणपाढगे एवं क्यासी- एवमेवं देवाप्पिया [तहमेयं देवाणुप्पिया अवितहमेयं देवागुप्पिया असंदिद्धमेयं देवाणुप्पिया इच्छियमेयं देवाणुपिया पडिच्छियमेयं देवाणुप्पिया इच्छिय-पडिच्छियमेय देवाणुप्पिया) से जहेयं तुब्भे वदह त्ति कट्टु तं सुविणं सम्मं पडिच्छइ पडिच्छित्ता सुविणं लक्खणपाढए विउलेणं असण- पाण- खाइमसाइम- पुप्फ-वत्थ- गंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेता विउल जीवियारिहं पीइदागं दलयइ दलयित्ता पडिविसज्ज्रेइ पडिविसज्जेता सीहासणाओ अब्मुट्ठेइ अब्भुट्टेत्ता जेणेव प्रभावती देवी तणेव उवागच्छइ उवागच्छित्ता पभावर्ति देवि ताहिं इट्ठाहिं जाव मिय-महुरसस्सिरीयाहिं वग्गूहिं संलवमाणे- संलवमाणे एवं वयासी एवं खलु देवाणुप्पिए सुविणसत्यंसि बायालीसं सुविणा तीसं महासुविणा-वायत्तरिं सव्वसुविणा दिट्ठा तत्व णं देवाणुप्पिए तित्थगरमायरो वा चक्कवट्टिमायरो वा तित्यगरंसि वा चक्कवहिंसि वा गव्यं वक्कममाणंसि एएसि तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ता णं पडिबुज्झति तं चैव जाव मंडलियमायरो मंडलियंसि गष्मं वक्कममाणंसि एएसि णं चोद्दसहं महासुविणाणं अण्णयरं एगं महासुविणं पासिता णं पडिबुज्झति इमे य णं तुमे देवाणुप्पिए एगे महासुविणे दिट्ठे तं ओराले णं तुमे देवी सुविदिट्टे जाव रजवई राया भविस्सइ अणगारे वा भावियप्पा तं ओराले णं तुमे देवी सुविणे 5 16 For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy