SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૨૪૦ Acharya Shri Kailassagarsuri Gyanmandir भगवई - ११/-/११/५१५ देवाणुप्पिया अज्ज सविसेसं बाहिरिय उवट्ठाणसालं गंधोदयसितसुइय-संमजिओ वलितं सुगंधवरपंचवष्णपुष्फोवयारकलियं कालागरुपवरकुंदुरुक्क - [तुरुक्क धूव-मघमत गंधुद्धयाभिरामं सुगंधवरगंधियं] गंधवट्टिभूयं करेह य कारवेह य करेत्ता य कारवेत्ता य सीहासणं रएह रएता ममेतमामाणत्तियं पञ्चष्पिणह तए णं ते कोडुंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सविसेसं बाहिरियं उबट्टाणसालं जाक पचप्पियंति तए णं से वले राया पञ्चसकालसमयंसि सयणिजाओ अब्भुट्टेइ अब्दुद्वेता पायपीढाओ पचोरुहइ पचोरुहिता जेणेव अट्टणसाला तेणेव उवागच्छइ अट्टणसालं अणुपविसइ जहा ओववाइए तहेव अट्टण साला तहेव मज्जणघरे जाव ससिव्व पियदंसणे नरवई जेणेव बाहिरिया उवद्वाणसाला तेणेव उइवागच्छइ उवागच्छित्ता सीहासणवरंसि पुरत्याभिमुह निसीयइ निसीयत्ता अप्पणी उत्तरपुरत्थिमे दिसीमाए अभद्दासणाई सेयवत्थपञ्चत्थुयाई सिद्धत्थगयमंगलोक्याराई रयावेइ रयावेत्ता अप्पणो अदूरसामंते नाणमणि-रयणमंडियं अहियपेच्छणिचं महग्धवरपट्टग्गयं सण्हपट्टभत्तिस्यचित्तताणं ईहामिय उस [तुरग-नर मगर- विहग-वालग किन्नर - रुरुसरभ- चमर-कुंजर- वणलय-पउमलय)-भत्तिचित्तं अब्मितरियं जवणियं अंछावेइ अंछावेत्ता नाणामणिरयणभत्तिचित्तं अत्यरय-मउयमसूरगोत्ययं सेयवत्थपञ्चत्युयं अंगसुहफासयं समुउयं पभावतीए देवीए भद्दासणं यावेइ रयावेत्ता कोडुंबियपुरिसे सहावे सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया अहंगमहानिमितसुत्तत्यधारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह तए णं ते कोडुंबियपुरिसा जाव पडिसुणेत्ता बलस्स रण्णो अंतियाओ पडिनिक्खमंति पडिनिक्खमित्ता सिग्घं तुरियं चवलं चंडं वेइयं हत्थिणपुरं नगरं मज्झमज्झेणं जेणेव तेसिं सुविणलक्खणपाढगाणं गिहाई तेगेव उवागच्छंति उवागच्छित्ता ते सुविणलक्खणपाढए सद्दावेंति तए णं ते सुविणलक्खणपाढगा बलस्त रण्णो कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्टतुट्ठा व्हाया [कयबलिकम्मा कयकोउय-मंगल- पायच्छिता सुद्धप्यावेसाई मंगलाई पवत्थाई पवर परिहिया अप्पमहग्धाभरणालंकिय] सरीरा सिद्धत्थहरियालियाकय- मंगलमुद्धाणा सएहिं सएहिं गेहेहिंतो निग्गच्छिति निग्गच्छित्ता हत्यिणपुरं नगरं मज्झमज्झेणं जेणेव बलस्स रण्णो भवणवरवडेंसए. तेणेव उवागच्छंति उवागच्छित्ता भवणवरवडेंसगपडिदुवारसि एगओ मिलंति मिलित्ता जेणेव बाहिरिया उबट्ठाणसाला जेणेव बले राया तेणेव उद्यागच्छंति उवागच्छित्ता करयल [ परिग्गाहियं दसनहं सिरसावत्तं मत्यए अंजलिं कट्टु बलंरायं जएणं विजएणं बद्धावेति तए णं ते सुविणलक्खणपाढगा बलेणं रण्णा वंदिय - पूइय-सक्किारिय-सम्माणिया समाणा पत्तेयं-पत्तेयं पुव्वण्णत्येसु भद्दासणेसु निसीयंति तणं से बले राया पभावति देविं जवणियंतरियं ठावेइ ठावेत्ता पुष्पं-फल पडिपुण्णहत्थे परेण विणणं ते सुविणलक्खणपाढए एवं क्यासी एवं खलु देवाणुप्पिया पभावती देवी अज्ज तंसि तारिसगंसि वासघरंसि जाव सीहं सुविणे पासित्ता णं पडिबुद्धा तण्णं देवाणुपिया एयस्स ओरालएस जाव महासुविणस्स के पन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ तए णं ते सुविणलक्खणपाढगा बलस्स रण्णो अंतियं एयमहं सोचा निसम्म हट्टतुट्ठा तं सुविणं ओगिण्हंति ओगिण्हिता ईहं अणुष्पविसंति अणुष्पविसित्ता तस्स सुविणस्स अत्याग्गहणं करोति करेत्ता अण्णमण्णेणं सद्धिं संचालेति संचालेत्ता तस्स सुविणस्स लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy