SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३८ भगवई - 91-99/ भागूणाचउमहत्ता दिवसस्स वा राईए वा पोरिसी मयइ सेत्तं पमाणकाले।४२४१-425 (५१६) से किं तं अहाउनिव्वत्तिकाले अहाउनिव्वत्तिकाले-जण्णं जेणं नेरइएण वा तिरिक्खजोणिएण वा मणुस्सेणं वा देवेण वा अहाउयं निव्वत्तिय सेत्तं अहाउनिव्यत्तिकाले, से किं तं मरणकाले मरणकाले-जीयो वा सरीराओ सरीरं वा जीवाओ सेतं मरणकाले से किं तं अद्धाकाले अद्धाकाले से णं समयट्टयाए आवलियट्ठयाए जाव उस्सप्पिणीयाए एस णं सुदंसणा अद्धा दोहाराछेदेणं छिज्जमाणी जाहे विभागं नो हव्यमागच्छइ सेसं समए समयट्ठयाए असंखेसाणं समयाणं समुदायसमिइसमागमेणं साएगा आवलियत्ति पवुबइ संखेज्जाओ आवलियाओ उस्सासो जहा सालिउद्देसए जाव एएसिं णं पल्लाणं कोडाकोडी हवेज दसगुणिया तं सागरोवमस्स उ एगस्स भवे परिमाणं एएहिं णं भंते पलिओबम-सागरोवेसहिं किं पयोयणं सुदंसणा एएहिं पलि-ओवमसागरोवमेहि नेरइय-तिरिक्खजोणिय-मणुस्स देवाणं आउयाई मविनंति ।४२५/-426 (१७) नेरइयाणं भंते केवइयं कालं ठिई पत्रता एवं ठिइपदं निरवसेसं भाणियध्वं जाव अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिई पन्नत्ता।४२६।-427 (५१८) अस्थि णं भंते एएसि पलिओवम-सागरोवमाणं खएति या अवचएति वा हता अस्थि से केणद्वेणं भंते एवं वुच्चइ-अस्थि णं एएसि पलिओक्मसागरोवमाणं खएति वा अवचएति वा एवं खलु सुदंसणा तेणं कालेणं तेमं समएणं हत्यिणापुरे नामं नगरे होत्था- यण्णओ सहसंबवणे उजाणे-वण्णओ तत्थ णं हथिणापुरे नगरे बले नामं राया होत्था-वण्णओ तस्स णं बलस्स रण्णो पभावई नामं देवी होत्था-सुकुमालपाणिपाया वण्णओ जाव पंचविहे माणुस्सए कामभोगे पचणुभवमाणी विहरइ तए णं सा पमायई देवी अण्णया कयाइ तंसि तारिसगंसि वासघरंसि अदिमतरओ सचित्तकम्मे बाहिरओ दूभिय-घट्ट-मट्टे विचित्तउल्लोग-चिल्लियतले मणिरयणपणासियंधयारे बहुसमसुविभत्तदेसभाए पंचवण्णसरससुरभि मुक्कपुप्फपुंजोबयारकलिए कालागरु-पयरकुंदुरुक्कतुरुकक-धूव-मघमघेत-गंधुद्ध-याभिरामे सुगंधवरगंधिए गंधवद्विभूए तंसि तारिसगंसि सयणिअंसि-सालिंगणवट्टिए उभओ विब्बोयणे दुहओ उण्णए मझे णय-गंभीरे गंगापुलिणवालुयउद्दालसालिसए ओयविय-खोमियदुगुलपट्ट पडिच्छयणे सुविरइयरयत्ताणे रत्तसुयसंवुए सुरम्मे आइणग-रूप-बूर-नवणीय-तूलफासे सुगंधवरकुसुम-चुण्ण-सयणोवयारकलिए अद्धरत्तकालमयंसि सुतजागरा ओहीरमाणी-ओहीरमाणी अयमेयारूवं ओरालं कल्लाणं सिवं धण्णं मंगालं सस्सिरीयं महासुविणं पासित्ता णं पडिबुद्धा हार-रयण-खीरसागर-ससंककिरण-दगरयरययमहासेल-पंडरतरोरुरमणिज्ज-पेच्छणिजं थिर लट्ठ-पउड-बट्ट-पीवर-सुसिलिट्ठ-विसिट्ठ-तिक्खदाढाविडंबियमुहं परिकम्मियजयकमलकोमल-माइयसोभंतलठ्ठओटुं रत्तुप्पलपत्त-उयसुकुमालतालुजीहं मूसागयपवरकणगतावियआवतायंत-वट्ट-तडिविमलसरिसनयणं विसालपीवरोरुं पडिपुण्णविपुलखंधं मिउविसयसुहमलक्खण-पसत्यविच्छिन्न-केसरसडोवसोभियं ऊसिय-सुनिम्मियसुजाय अप्फोडियलंगूलं सोमं सोमाकारं लीलायंतं जंभायंतं नहयलाओ ओवयमाणं निययवयणपतिवयंत सीहं सुविणे पासित्ता णं पडिबुद्धा समाणी हद्वतु [चित्तमाणंदिया नंदिया पीइमाणा परमसोमणस्सिया हरिसबसविसप्यमाण] हियया धाराहयकलंबगं पिव समूसयियरोम- कुवा तं सुविणं ओगिण्हइ ओगिण्डित्ता सयणिज्जाओ अब्मुढेइ अब्शुढेत्ता अतुरियमचवलमसंभंताए For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy