SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૦૦. भगवई - २-३३/६० वहुजणस्स अपरिभूए रिब्वेद-जजुब्वेद-सामवेद-अथव्वणवेद जाव खंदओ जाव अण्णेसुय बहूसु बंभण्णएसु नयेसु सुपरिनिहिए समणोवासए अभिगयजीवाजीवे उवलद्धपुण्णपावे जाव अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावमाणे विहरइ तस्सणं उसमदत्तस्स माहणस्स देवाणंदा नार्म माहणी होत्या-सुकुमालपाणिपाया जाव पियदसणा सुरूवा समणोवासिया अभिगयजीवाजीवा उक्लद्धपुण्णपावा जाव अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावमाणी विहरइ तेणं कालेणं तेणं समएणं सामी समोसढे परिसा पञ्जुवासइ तएणं से उसमदत्ते माहणे इमीसे कहाए लद्धढे समाणे इह तुडचित्तमाणदिए हियए जेणेव देवाणंदा माहणी तेणेव उवागच्छति उवागच्छित्ता देवानंदं माहणि एवं वयासी-एवं खलु देवाणुप्पिए समणे भगवं महावीरे आदिगरे जाव सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं जाद सुहसुहेणं विहरमाणे बहुसालए चेइए अहा- पडिरूवं जाव विहाइ तं महप्फलं खलु देवाणुप्पिए अभिगमण-वंदण-नमंसण-पडिपुच्छण-पजुवाप्साणयए एगस्स वि आरियस धम्मियस्स सुवणयस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए तं गच्छामो गं देवाणुप्पिए समणं भगवं महावीरं वंदामो नमसामो [सककारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइय) पज्जुवासमो एयं णे इहभवे य परथवेय हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ तए णं सा देवाणंदा माहणी उसमदत्तेणं माहणेणं एवं वृत्ता सपाणी हदुतचित्तमाणदिया जाय हियया करयल परिग्गहियं दसनहं सिरसावत्तं मत्थए-अंचलि कटु उसमदत्तस्स माहणस्स एयमढे विणएणं पडिसुणेइ तए णं से उसमदत्ते माहणे कोडुबियपुरिसे सद्दायेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया लहुकरणजुत्त-जोइय-समखुरवालिहाण-समलिहियसिंगेहिं जंबूणयामयकलाबजुत्तपतिविसिडेहिं रययामयघंटा-सुत्तरज्जुय पवरकंचणनत्यपरगहोग्गहियएहिं नीसुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नाणामणिरयण-घंटियाजालपरिगयं सुजायजुग-जोत्तरन्जुयजुग-पसत्थसुविरचियनमियं पवरलखणोक्वेयं-धम्मियं जाणप्पवरंजुत्तामेव उवद्वेवह उवट्ठवेता मम एतपाणत्तियं पञ्चप्पिणह तए णं ते कोडुनियपुरिसा उसमदत्तेणं माहणेणं एवं वुत्ता समाणा हट्टतुट्ठचित्त माणंदिया जाव हियया करयल परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट एवं सामी तहत्ताणाए विणएणं वयणं पुडिसुणेति पडिसुणेत्ता खिप्पामेव लहुकरणजुत जाव धम्मियं जाणप्पवरं जुतामेव उवट्ठवेत्ता तमाणत्तियं पच्चप्पिणंति तए णं से उसमदत्ते माहणे ण्हाए जाव अप्पमहग्याभरणालंकियसरीरे साओ गिहाओ पडिनक्खमति पडिनिस्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ उवागच्छित्ता धप्पियं जाणप्पवरं दुरुढे तएणंसा देवाणंदा माहणी व्हाया अंतो अंतेउ. रंसि बहाया कयबलिकम्मा कयकोग्य-मंगल-पायच्छित्ता किंच किंते वरपादपत्तणेउर-मणिमेहलाहाररचित उचियकडग-खुड्डाग - एकावली कंठसुत्त-उरत्यगेवेज-सोणिसुत्तग-नाणामणि-रयणभूसणविराइयंगी चीणंसुयवत्यपवरपरिहिया दुगुल्लकुकुमाल उत्तरिजा सव्वोतुवसुरिकुसुमवरियसिरया वरचंजणावंदिता वरभरणाभूसितंगी काला गरुधूवथूविया सिरिसमाणवेसा अप्पमहाघाभरणालंकियसरीरा बहूहिं खुजाहिं चिलातियाहिं घामणीहिं दडमीहिं बब्बरीहिं वउसियाहिं जोणियाहिं पल्हवियाहि ईसिगिणियाहिं चारु वास गिणियाहिं ल्हासियाहिं लउसियार्हि आरबीहि दमिलीहिं सिंहलीहिं पुलिंदीर्हि पक्खणीहिं पुक्कलीहिं बाहलीहिं सुरुडीहिं सवरीहिं पाससीहिं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy