SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमं सतं - नसो-३२ निम्बुडे नाणे केवलिस्स निब्बुडे दसणे केवलिस्स) से तेणटेणं गंगेयाएवं वुच्चइ-सयं एतेवंजाणामिनो असयं असोबाएतेवंजाणामिनो सोझा-तंचेवजाव नो असतो वेमाणिया चयंति सयंमंते नेरइया नेरइएसु उदवजंति असयं नैरइया नेरइएसु उववञ्जति गंगेया सयं नेरइया नेरइएसु उववर्जति नो असयं नेरइया नेरइएसु उदवजंति से केणडेणं मंते एवं वुचइ-सयं नैरइया जाव उववजंति गंगेया कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियताए असुमार्ण कमाणं उदएणं असुभाणं कम्माणं वियागेणं असुभाणं कम्माणं फलविवागेणं सयंनेरइया नेरइसु उववनंति नो असयं नेरडया नेरइएसु उववखंति से तेणडेणं गंगेया एवं वुचइ-सयंनेरइया नेरइएसु उववज्रति नो असयं नेरइया नेरइएम। उववजंति सयं भंते असुरुकमारा-पुच्छा गंगेया सयं असुरकुमारा असुरकुमारेसु उयवति नो असयंअसुर कुमाराअसुरकुमारेसुउववज्जंति सेकेणटेणं तं चेव जाव उववनंति गंगेया कम्मोदएणं कम्पविगतीए कम्मविसोहीए कम्मविसुद्धीए सुभाणं कम्माणं उदएणं सुभाणं कमाणं विवागणं सुभाणं कम्माणं फलविवागेणं सयं असुरकुमारा असुरकुमारत्ताए उववजंति नो असयं असुरकुसरा असुरकुमारत्ताए उववनंति से तेणटेणं जाव उववजंति एवंजाव थणियकुमारा सयंभंते पुढविक्काइया-पुच्छा गंगेया सयं पुढविक्काइया पुढविकूकाइएसु उयवनंति नो असयं पुढविक्काइया पुढविक्काइएसु उववजंति से केपट्टेणंजाव उववञ्जति गंगेया कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए सुभासुभाणं कम्माणं उदएणं सुभासुभाणं कम्माणं विवागेणं सुभासुभाणं कम्माणं फलविवागेणं सयं पुढविक्काइया पुढविवाक्काइएसु उववजंति नो असय पुढविक्काइया पुढविक्काइएसु उववनंति से तेणडेणं जाव उववनंति एवं जाव मणुस्सा वाणमंतर-जोइसिय-वेमाणिया जहा असुरकुमारा से तेणद्वेणं एवं बुच्चइ-सयं वेमाणिया वेमाणिएसु उववज्रति नो असयं वेपाणिया वेमाणिएसु उववजंति।३७७१-378 (४५९) तप्पभितिं च णं से गंगेय अणगारे समर्ण भगवं महावीरे पञ्चभिजाणइ सवण्णुं सव्वदरिसिं तए णं से गंगेये अणगारे समणं भगवं महावीरं तिक्खुत्तो आयहिणपयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते तुदमं अंतियं चाउज्जामाओ धमाओ पंचमहब्बइयं सिपडिक्कमणं धम्मं उवसंपजित्ता णं विहरित्तए अहासुहं देवाणुप्पिया मा पडिबंधं तए णं से गंगेये अणगारे समणं भगवं महावीरं वंदइ नमसइ बंदित्ता नमंसिता चाउज्जामाओ धमाओ पंचमहब्बइयं सपडिक्कमणं धम्मं उवसंपज्जित्ताणं विहरति तएणं से गंगेये अणगारे बहूणि वासाणि सामण्णपरियागं पाउणइ पाउणित्ता जस्सट्टाए कीरइ नग्गभावे मुंडमावे अण्हाणयं अदंतवणयं अच्छत्तयं अणोवाहणयं भूमिसेज्जा फलहसेजा कट्ठसेजा केसलोओ बंभचेरवासो परधरप्पवेसो लद्धावलद्धी उच्चावया गामकंटगा बावीसं परिसहोवसग्गा अहियासिजंति तमढें आराहेइ आराहेत्ता चरमेहिं उस्सास-नीसासेहिं सिद्धे बुद्धे मुक्के परिनिव्युडे] सव्वदुक्खप्पहीणे सेवं भंते सेवं भंतेत्ति३७८/-379 नवमे सतेत्तीसइपो उसोसमतो. ते ती सइ मो - उ हे सो :(४६०) तेणं कालेणं तेणं सपएणं माहणकुंडग्गामे नयरे होत्या-वण्णओ बहुसालएचेइएवण्णओ तत्य णं माहणकुंडग्गामे नयरे उसभदते नामं माहणे परिवसइ-अड्ढे दित्ते वित्ते जाव For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy