SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir असं सतं - मेसो-१० १८१ जहा जीवस्स एवं जहेव नाणावरणिजस्स तहेव दंडगो माणियचो जाव वेमाणियस्स एवं जाव अंतराइयस्स भाणियव्वं नवरं-येयणिजस्स आउयस्स नामस्स गोयस्स-एएसिं चउह वि कम्माणं मणूसस्सजहा नेरइयस्स तहाभाणियव्वं सेसंतं वेव।३५७1-358 (४३६) जस्स णं मंते नाणावरणिजं तस्स दरिसणावरणिनं जस्स दंसणावरणिजं तस्स नाणावरणिझं गोयमा जस्स णं नाणावरणिशं तस्स दंसणावरणिशं नियमं अत्यि जस्स णं दरिसणावरणिनं तस्स वि नाणावरणिचं नियम अस्थि, जस्स णं मंते नाणादरणिज्ज तस्स वेयणिज्जं जस्स वेवणिझं तस्स नाणा वरणिनं गोयमा जस्स नाणावरणिजं तस्स वेणिज्जं नियमं अत्यि जस्स पुण वेयणिनं तस्स नाणावरणिज्जं सिय अस्थि सिय नत्यि, जस्स णं भंते नाणावरणिशं तस्स मोहणिज्जें जस्स मोहणिज्जं तस्स नाणावरणिचं गोयमा जस्स नाणावरणिनं तस्स मोहणिज्नं सिय अस्थि सिय नत्थि जस्स पुण पोहणिजं तस्स नाणावरणिज्जं नियम अत्यि, जस्स णं भंते नाणावरणिजं तस्स आउयं जस्स आउयं तस्स नाणावरणिनं गोयपा जस्स नाणावरणिलं तस्स आउयं नियम अस्थि जस्स पुण आउयं तस्स नाणावरणिनं सिय अस्थि सिय नस्थि एवं नापेणं वि एवं गोएण वि समं अतराइएणं जहा दरिसणावरणिजेणं समं तहेव नियम परोप्परं प्राणियब्वाणि जस्स णं भंते दरिसणावरणिनं तस्स वेयणिज्नं जस्स वेयणिनं तस्स दरिसणावरणिजं, जहा नाणावरणिझं उपरिपेहिं सतहिं कम्मेहिं समं भणियं तहा दरिसणायरणिज्जं पि उवरिमेहिं छहिं कम्मेहिं समं भाणियव्वंजाव अंतरराइएणं जस्सणंभंते वेयणिजंतस्स मोहणिजंजस्स मोहणिजं तस्स वेयणिज्जं गोयमा जस्स वेयणिज्जें तस्स मोहणिजंसिय अस्थि सिय नत्यि जस्स पुण मोहणिजं तस्स वेयणिज्जं नियमं अस्थि जस्स णं भंते वेयणिज्जं तस्स आउयं जस्स आउयं तस्स वेयणिजं एवं एयाणि परोप्परं नियमं जहा आउएण समं एवं नामेणं विगोएण वि समं भणियबंजस्सणं भंते वेयणिनं तस्स अंतराइयं जस्स अंतराइयं तस्स वेयणिज्जं गोयमा जस्स वेपणिज्जं तस्स अंतराइयं सिय अत्यि सिय नत्यि जस्स पुण अंतराइयं तस्स वेयणिज्जं नियमं अस्थि जस्स णं भंते मोहणिलं तस्स आउयं जस्स आउयं तस्स मोहणिजं गोयमा जस्स पोहणिज्जं तस्स आउयं नियमं अत्यिजस्स पुण आउयं तस्स मोहणिजं सिय अस्थि सिय नत्थि एवं नार्म गोयं अंतराइयं च माणियव्वं जस्सणं भंते आउयं तस्स नामंजस्स नामं तस्स आउयं गोयमा दो वि परोपारं नियम एवं गोतेणं वि समं भाणियव्यं जस्स णं भंते आउयं तस्स अंतराइयं जस्स अंतराइयं तस्स आउयं गोयमा जस्स आउयं तस्स अंतराइयं सिय अस्थि सिय नत्यि जस्स पुण अंतराइयं तस्स आउयं नियमअत्यि जस्सणं भंते नामं तस्स गोयमंजस्स गोयम तस्स नामंगोयमा दोविएएपरोप्परं नियमा अत्यिजस्सणं भंते नामंतस्स अंतराइयजस्स अंतराइयं तस्सनामंगोयमा जस्स नाम तस्सअंतराइयंसियअस्थि सिय नत्यिजस्स पूण अंतराइयं तस्स नामंनियमअत्थिजस्स गंभंते गोयंतस्स अंतराइयं जस्सअंतराइयं तस्स गोयं गोयमाजस्स गोयंतस्स अंतराइयं सिय अस्थि सिव नत्थिजस्स पुणअंतराइयं तस्स गोयं नियमं अत्थि।३५८|-360 (४३७) जीवेणं मंते किं पोग्गली पोग्गले गोयमा जीवे पोग्गली वि पोग्गले वि से केणद्वेणं भंतेएवं वुच्चइ-जीवेपोग्गली विपोग्गले वि गोयपा से जहानामए छत्तेणंछत्ती दंडेणं दंडी घडेणं घडी पडेणं पड़ी करेणं करी एवामेव गोयमा जीवे वि सोइंदिय-चक्खिदिय-धाणिंदिय-जिमिंदियफासिंदियाई पडुच्च पोग्गली जीवं पडुछ पोग्गले से तेणटेणं गोयमा एवं वुइ-जीवे पोग्गली वि For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy