SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अटुमं सतं उद्देसो-९ · www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७५ कालं वणस्सकाली एवं देसबंधंतरं पि जीवस्स णं भंते रयणप्पभापुढविनेरइयत्ते नारयणप्पभापुढविनेरइयत्ते पुणरवि रयणप्यभापुढविनेरइयत्ते पुच्छा गोयमा सव्वबंधंतरं जहण्णेणं दसवाससहस्साइं अंतोमुहुत्तम-महियाई उक्को सेणं वणस्सइकालो देसबंधंतरो जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंत कालं - वणस्सइकालो एवं जाव अहेसत्तमाए नवरं जा जस्स ठिती जहण्णिया सा सव्वबंधंतरं जहण्णेणं अंतोमुहुतमन्महिया कायव्वा सेसं तं चैव पंचिंदियतिरिक्खजोणिय मणुस्साण य जहा वाउक्काइयाणं असुरकुमार- नागकुमारा जाव सहस्सारदेवाणं- एएसि जहा रयणप्पभापुढविनेरइयाणं नवरं सव्वबंधंतरं जस्स जा ठिती जहण्णिया सा अंतीमुहुत्तमब्महिया कायव्वा सेसं तं चेव, जीवस्स णं भंते आणयदेवत्ते नोआणयदेवते पुणरवि आणयदेवते पुच्छा गोयमा सव्वबंधंतरं जहण्णेणं अट्ठारस सागरोवमाइं वासपुहत्तमब्महियाई उक्कोसेणं अनंतं कालं वणस्सइकालो देसबंधंतरं जहण्णेणं वासपुहतं उक्कोसेणं अनंतं कालं वणस्सइकालो एवं जाव अनुए नवरं जस्स जा ठिती सा सव्वबंधंतरं जहण्णेणं वासपुहत्तमन्महिया कायव्वा सेसं तं चेद गेवेज्जाकप्पातीतापुच्छा गोयमा सव्वबंधंतरं जहणणेणं बावीसं सागरोदमाई वासपुहत्तमव्यहियाई उक्कोसेणं अनंत कालं-वणस्सइकालो देसबंधंतरं जहणणेणं दासपुहत्तं उक्कोसेणं वणस्सइकालो जीवस्स णं भंते अनुत्तरोववाइयपुच्छा गोयमा सच्चबंधंतरं जहणणेणं एक्कतीसं सागरोवमाई वासपुहत्तमब्महियाई उक्कोसेणं संखेज्जाई सागरोदमाई देसबंधंतरं जहोणं वासपुहतं उक्कोसेणं संखेज्जाई सागरोवमाई एएसि णं भंते जीवाणं वेउव्वियसरीरस्स देसवंधगाणं सव्वबंधगाणं अबंधगा ण य कयरे कयरेहिंतो | अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा गोयमा सव्वत्थोवा जीवा वेउव्वियसरीरस्स सव्वबंधगा देसबंधगा असंखेज्जगुणा अबंधगा अनंतगुणा आहारगसरीरप्पयोगबंधे णं भंते कतिविहे पन्नत्ते गोयमा एगागारे पत्रते जइ एगागारे पत्रते किं मणुस्साहारगसरीरप्पयोगबंधे अमणुस्साहारगसरीरप्पयोगबंधे गोयमा मणुस्साहारगसरीरम्पयोगबंधे नो अमणुस्साहारगसरीप्पयोग बंधे एवं एएणं अभिलावेगं जहा ओगाहणसंठाणे जाव इड्ढिपत्तपमत्तसंजयसम्म दिट्ठिपज्जतसंखेजवासाउयकम्मभूमागम्भवक्कंतियमणुस्साहारगसरीरय्पयोगबंधे नो अणिपित्तपमत्त संजयसम्मदिट्ठिपजत्तसंखेज्जवासाउयकम्मभूमागब्भवक्कंतियमणुस्साहारगसरीरप्पयोगबंधे आहारगसरीरप्पयो बंधे भंते कस्स कम्पस उदएणं गोयमा वीरिय-सजोग-सद्दव्ययाए [पमादपञ्चया कम्पं च जोगं च भवं च आउयं च ] लद्धिं वा पडुच आहारगसरीरप्पयोगनामाए कम्मस्स उदएणं आहारगसरीरम्पयोगबंधे, आहारगसरीरप्पयोगबंधे णं भंते किं देसबंधे सव्वबंधे गोयमा देसबंधे वि सव्वबंधे वि आहारगसरीरप्पयोगबंधे णं भंते कालओ केवचिरं होइ गोयमा सव्वबंधे एक्कं समयं देसबंधे जहणणं अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं आहारगरीरप्पयोगबंधंतरं णं भंते कालओ केवचिरं होइ गोयमा सव्वबंधंतरं होणं अंतोमुहुत्तं उक्कोसेणं अनंत कालं - अनंताओ ओसप्पिणीओ उस्सप्पिणीओ कालओ खेत्तओ अनंता लोगा- अवड्ढपोग्गलपरियहं देणं एवं देशबंधंतरं पि एएसि णं भंते जीवाणं आहारगसरीरस्स देसबंधगाणं सव्वबंधगाणं अबंधगाण य कयरे कयरेहिंतो [ अप्पा वा बहुंया वा तुल्ला वा ] विसेसाहिया वा गोयमा सव्वत्योवा जीवा आहारगसरीरस्स सव्वबंधगा सबंधगा संखेज गुणा अबंधगा अनंतगुष्णा ॥ ३४७।-349 (४२६) तेयासरीरप्पयोगबंधे णं भंते कतिविहे पन्नत्ते गोयमा पंचविहे पनन्ते तं जहा For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy