SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Gr भगवई - ८/-/९/४२५ सरीरप्पयोगबंधे किं बाउक्काड्यएगिंदियसरीरप्पयोगबंधे अवाउक्काइयएगिंदियसरीरप्पयोगबंधे एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे वेउव्वियसरीरभेदो तहा भाणियच्चो जाव पज्जत्ता सच्चसिद्ध अनुतरोववाइयकप्पातीयवेमाणिय देवपंचिदियवेउब्दियसरीरप्पयोगबंधे य अपञ्जत्तासव्वट्टसिद्ध अनुत्तरोवदाइकप्पातीयवेमाणियदेवपंचिंदियवेउब्व्वियसरीरप्पयोगबंधे य, वेउव्वियसरीररप्पयोगबंधे णं भंते कस्स कम्मस्स उदएणं गोयमा वीरिय-सजोग- सहव्वयाए पमादपाया कम्पं च जोगं च भवं च आउयं च लद्धिं वा पडुच वेउब्वियसरीरप्पयोगनामाए कम्मंरस उदएणं वेउव्वियसरीरप्पयोगबंधे, वाउक्काइयएगिंदियवेउब्वियसरीरम्पयोगपुच्छा गोयमा वीरियसजोगसद्दव्वयाए एवं चेव जाव लद्धि पडुच वाउकूकाइयएगिंदियवेउव्वियं सरीरप्पयोग बंधो रयणप्पभापुढविनैरइयपंचिंदियवेउव्वियसरीप्पयोगबंधे गं भंते कस्स कम्पस्स उदएणं गोमा वीरिय-सजोग-सद्दव्ययाए जाव आउयं या पडुध रयणप्पभापुढवि [नेरइयपंचिंदियवेउव्वियसरीरप्पयोग] वंधे एवं जाव असत्तमाए तिरिक्खजोणियपंचिंदियवेउदियसरीरपुच्छा गोयमा वीरिय-सजोग-सद्दव्वयाए जहा वाउक्काइयाणं मणुस्सपंचिंदियवेउव्वियसरीरप्पनयोगबंधे एवं चैव असुरकुमारभवणवासिदेवपंचिंदियवेउव्वियसरीरप्पयोगबंधे जहा रयणप्पभापुढविनेरइयाणं एवं जाव धणियकुमारा एवं वाणमंतरा एवं जोइसिया एवं सोहम्मकप्पोवया वैमाणिया एवं जाव अनुयगेवेजकण्पातीया वैमाणिया अनुत्तरोक्वाइयकप्पातीया वैमाणिया एवं चैव येउच्चिय- सरीरम्पयोगबंधे गं भंते किं देसबंधे सव्वबंधे गोयमा देसबंधे वि सव्वबंधे वि बाउक्काइयएगिंदियवेउव्वियसरीरप्पयोगबंधे वि एवं चेव, रयणप्पभापुढवि नेरइया एवं चैव एवं जाव अणुत्तरोबवाइया वेउव्वयसरीरप्पयोगबंधे णं भंते कालओ केवचिरं होइ गोयमा सव्वबंधे जहणं एक्कं समयं उक्कोसेणं दो समया देसबंधे जहण्णेणं एक्कं समयं उक्कोसेणं तेतीसं सागरोवमाई समयूणाई वाउक्काइयएगिंदियवेउब्वियपुच्छा गोयमा सव्वबंधे एकूकं समयं देसबंधे जहनेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं रयणम्पभापुढविनेरइयपुच्छा गोयमा सव्वबंधे एक्कं समयं देसबंधे जहण्णेणं दसवाससहस्साइं तिसमयूणाई उक्कोसेणं सागरोदमं समयूणं एवं जाव अहे सत्तमा नवरं- देसबंधे जस्स जा जहण्णिया ठिती सा तिसमयूणा कायव्वा जाय उक्कोसिया सा समयूणा पंचिंदियतिरिक्खजोणियाणं मणुस्साण य जहा वाउक्काइयाणं असुरकुमार नागकुमार जाव अनुत्तरोववाइयाणं जहा नेरइयाणं नवरं जस्स जा ठिती सा भाणियव्वा जाव अनुत्तरोववाइयाणं सव्वबंधे एक्कं समयं देसबंधे जहण्णेणं एक्कतीसं सागरोवमाई तिसमयूणाई उक्कोसेणं तेत्तीसं सागरीयमाई समयूणा वेउब्वियसरीरप्पयोगबंधंतरं णं भंते कालओ केवचिरं होइ गोयमा सव्वबंधंतरं जहन्नेणं एक्कं समयं उक्कोसेणं अनंतकालं - अनंताओ ओसप्पिणीओ उस्सप्पिणीओ कालओ खेत्तओ अनंता लोगा - असंखेज्जा पोग्गलपरियट्टा ते गं पोग्गलपरियट्ठा आवलियाए असंखेजइमागो एवं देसबंधंतरं पि वाउक्काइयवेउव्वियसरीरपुच्छा गोयमा सव्व- बंधंतरं जहन्नेणं अंतोमुहुतं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं एवं देसबंधंतरं पि तिरिक्खजोणियपंचिंदिय वेउब्वियसरीरप्पयोग बंधतरं पुच्छा गोयमा सव्वबंधंतरं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडीपुहत्तं एवं देसबंधंतरं पि एवं मणूसस्स वि, जीवस्स णं भंते वाउक्काइयत्ते नोचाउकाइयत्ते पुणरवि वाउका इयत्ते वाउक्काइयएगिदियवेउब्वियपुच्छा गोयमा सव्वबंधंतरं जहण्णेणं अंतोमुहुतं उक्कोसेणं अनंत For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy