SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भगवई - 41-4/२१ यमुहुतंसि मूले य दूरेय दीसंति अत्यमणमुहत्तंसि दूरेय मूले यदीसति हंता गोयमा जंबुद्दीवेणं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य [मूले य दीसति मन्झंतियमुहत्तंसि मूले य दूरे य दीसंति अत्यमणमुहत्तंसि दूरेय मूले यदीसंति जंबुद्दीवेणं भंते दीवे सूरिया उग्गमणमुहत्तंसि मतियमुहुत्तंसिय अत्यमणमुहत्तंसि य सव्वयसमा उच्चत्तेणं हंता गोयमा जंबुद्दीवेणं दीवे सूरिया उम्गमण [महत्तंसि मझंतियमुहतंसिय अत्यमणमुहत्तंसि य सनत्य समा] उच्चत्तेणं, जइणं भंते जंबुद्दीवे दीवे सूरिया उग्गमणमहत्तंसि मज्झंतियमुहुर्तसि य अत्यमणमुहतंसि य सव्वत्य समा उच्चत्तेणं से केणं खाइ अट्टेणं मंते एवं वुच्छइ-जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहत्तंसि दूरे य मूले य दीसंति जाव अस्थमणमुहत्तंसि दूरे य मूले य दीसंति गोयमा लेसापडिघाएणं उग्गमणमुहत्तंसि दूरे य मूले य दीसंति लेसाभितावेणं ममंतियमुहुत्तंसि मूले य दूरेयदीसंतिलेसापडिधाएणं अस्थमणमुहुत्तसि दूरे यमूले यदीसंतिसे तेणद्वेणं गोयमाएवं कुचइ-जंबुद्दीवेणं दीवे सूरिया उग्गमणमुत्तसि दूरेय मूले य दीसंतिजाव अत्यमण [मुहत्तंसि दूरे यमूले यदीसंति जंबुद्दीदे णं मंते दीवे सूरिया किं तीयं खेत्तं गच्छंति पडुपनं खेतं गच्छंति अणागयं खेतं गच्छंति गोयमा नो तीयं खेतं गर्छति पडुप्पन्नं खेतं गच्छंति नो अणागयं खेतं गर्छति जंबुद्दीवेणं मंते दीवेसरिया किंतीयं खेतंओमासंति पड़प्पनखेत्तंओभासंतिअणागयं खेतं ओभासंतिगोयमा नो तीयं खेतं ओभासंति पडुप्पन्न खेत्तं ओभासंति नो अणागयं खेत्तं ओभासंति तं भंते किं पुढे ओभासंति अपटुं ओमासंति गोयमा पटुं ओभासंति नो अपर्ट ओमासंति जाव नियमा छहिसिं जंबद्दीवेणं भंते दीवे सूरिया किं तीयं खेतं उज्जोवेति एवं चेव जाव नियमा छद्दिसिं एवं तवेंति एवं भासंति जाव नियमा छद्दिसि जंबुद्दीवे णं मंते दीवे सूरियाणं किं तीए खेत्ते किरिया कजइ पडुप्पन्ने खेते किरिया कज्जइ अणागए खेत्ते किरिया कज्जइ गोयमा नो तीए खेत्ते किरिया कजइ पडुप्पन्ने खेत्ते किरिया कजइ नोअणागए खेत्ते किरिया कसइ सा मंते किं पुट्ठा कचइ अपुट्ठा कज्जइ गोयमा पुट्ठा काइनो अपुट्ठा कञ्जइ जावनियमाछदिसिंजंबुद्दीवेणं भंते दीवेसूरिया केवतियं खेत्तंउड्ढं तवंति केवतियं खेत्तं अहे तवंति केवतियं खेतं तिरियं तवंति गोयमा एगंजोयणसयं उड्ढं तवंति अट्ठारस जोयणसयाई अहे तयंति सीयालीसं जोयणसहस्साइं दोणिय तेवढे जोयणसए एक्कवीसं च सठिभाए जोयणस्स तिरियं तयंति अंतो णं भंते माणुसुत्तरपव्ययस्स जे चंदिम-सूरिय-गहगण-नक्खत्ता-तारारूवा ते णं भंते देवा किं उड्ढोववन्नगा जहा जीवाभिगमे तहेव निरवसेसं जाव-इंदवाणे णं मते केवतियं कालं विरहिए उववाएणं गोयपा जहण्णेणं एक्कं समयं उक्कोसेणं छम्मासा बहिया णं भंते माणुसुत्तरपब्वयस्स जे चंदिम सूरिय-गहगण नक्खत्त तारारूया ते णं भंते देवा किं उड्ढोववत्रगा जहा जीवाभिगमे जाव-इंदट्ठाणेणं मंते केवतियं कालं उववाएणं विरहिए पन्नतेगोयमा जहण्णेणं एक्कंसमयं उक्कोसेणंछम्मासा सेवं भंते सेवं भंतेति।३४३१-344 अभेसते अनमोउसोसमतो. -:न व मो- उसो :{१२२) कतिविहेणं भंते बंधे पन्नत्तेगोयमा दुविहे बंधे पन्नत्तेतं जहा-पयोवंधे य वीससाबंधे या३४४१-345 (४२३) वीससाबंधेणं भंते कतिविहे पन्नत्ते गोयमा दुविहे पत्रत्ते तं जहा-सादीयवीससाबंधे For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy