SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० पगबई - 41-19/२८१ मणमीसापरिणए कि सबमणमीसापरिणए मोसमणमीसापरिणए जहा पयोगपरिणए तहा मीसापरिणए वि भाणियव्वं निरवसेसं जाव पजता सव्वट्ठ सिद्ध अनुत्तरोववाइय जाव देवपंविदियकम्मासरीरगमीसापरिणए या अपञ्जतासम्बठ्ठसिद्धअनुतरोदवाइय जाव कम्मासरीमीसापरिणए वा जइ वीससापरिणए किं वण्णपरिणए गंधपरिणए रसपरिणए फासपरिणए संठाणपरिणए गोयमा वण्णपरिणए वा गंधपरिणए वा रसपरिणएवा फासपरिणए वा संठाणपरिणए वा जइवण्णपरिणए किं कालवण्णपरिणए जाव सुक्किलवण्णपरिणए गोयमा कालवण्णपरिणए वा जाब सुकिकलवण्णपरिणए वा जइ गंधपरिणए किं सुब्मिगंधपरिणए दुबिगंधपरिणए गोयमा सुब्मिगंधपरिणए वा दुब्मिगंधपरिणए वा जइ रसपरिणए किं तितरसपरिणए जाव पुच्छा गोयमा तित्तरसपरिणए वा जाव महुररसपरिणए वा जइ फासपरिणए किं कक्खडफासपरिणए जाव लुक्खफासपरिणए गोयमा कक्खडफासपरिणए जाव लुक्खफासपरिणएजइ संठाणपरिणए जाव. पुच्छा गोयमापरिमंडलसंठाणपरिणए वाजाव आयत-संठाणपरिणए वा।३१२२-812 ' (१८७) दो भंते दव्या किं पयोगपरिणया मीसापरिणया वीससापरिणया गोयमा पयोगपरिणया वा पीसापरिणया वा दीससापरिणया या अहवेगे पयोगपरिणए एगे मीसापरिणए अहवेगे पयोगपरिणए एगे वीससापरिणए अहवेगे मीसापरिणए एगे वीससापरिणए जइपयोगपरिणया किं मणपयोगपरिणया वइपयोगपरिणया कायपयोगपरिणया गोयमा मणपयोगपरिणया वा वइपयोगपरिणया या कायपयोगपरिणया था अहवेगे मणपयोगपरिणए एगे वइपयोगपरिणए अहवेगे मणपयोगपरिणएएगे कायपयोगपरिणए अहवेगेवइपयोगपरिणएएगे कायपयोगपरिणए जिजइ मणपयोगपरिणया किं सच्चमणपयोगपरिणया असन्चमणपयोगपरिणया सधमोसमणपयोगपरिणया असचमोसमणपयोगपरिणया गोयमा सञ्चमणपयोगपरिणया वा जाव असच्चमोसमणपयोगपरिणया या अहवेगे सचमणपयोगपरिणए एगे मोसमणपयोगपरिणए अहवैगे सच्चमणपयोगपरिणए एगे सधमोसमणपयोगपरिणए अहवेगे सच्चमणपयोगपरिणए एगे असच्चमोसमणपयोगपरिणए अहवेगे मोसमणपयोगपरिणए एगे सलमोसमणपयोगपरणए अहवेगे मोसमणपयोगपरिणए एगे असचमोसमणपयोगपरिणए अहवेगे सच्चमोसमणपयोगपरिणए एगे असद्यमौसमणपयोगपरिणए जइ सक्षमणपयोगपरिणया किं आरंभसचमणपयोगपरिणया जाव असमारंभसचमणपयोगपरिणया गोयमा आरंभसन्चमणपयोगपरिणया वाजाव असामारंभसचमणपयोगपरिणया वा अहवेगे आरंभसच्चमणपयोगपरिणए एगे अणारंभसचमणपयोगपरिणए एवं एएणं गमेणं दुयासंजोएणं नेयव्वं सब्वे संजोगा जत्य जतिया उद्देति ते माणियन्या जाव सबट्ठसिद्धगत्ति जइ मीसापरिणया किं मणमीसापरिणया एवं मीसापरिणया वि जइ वीससापरिणया किं वण्णपरिणया गंधपरिणया एवं बीससापरिणया वि जाव अहवेगे चउरंससंठाणपरिणए एगे आयतसंठाणि परिणए तिष्णिभंते दब्बा किंपयोगपरिणया मीसापरिणया वीससापरिणया गोयमा पयोगपरिणया वा मीसापरिणया वा वीससापरिणया वा अहवेगे पयोगपरिणए दो मिसापरिणया अहवेगे पयोगपरिणए दो वीससापरिणया अहवा दो पयोगपरिणया एगे मीसापरिणए अहवा दो पयोगपरिणया वीससापरिणए अहवेगे मीसापरिणए दो कीससापरिणया अहवा दो मीसापरिणया एगे वीससापरिणए अहवेगेपयोगपरिणए एगे मीसापरिणए एगे वीससापरिणए जइपयोगपरिणया कि मणपयोगपरिणया वइपयोगपरिणया कायपयोगपरिणया गोयमा For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy