SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ भगवई - ७-१०३७९ पुरिसे अगणिकायं निव्यायेइ सेणं पुरिसे अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए व अप्पवेयणतराए वेव से केणतुणं भंते एवं युधाइ-तत्थ णं जे से पुरिसे अगणिकायं उनालेइ से णं पुरिसे महा कम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महादेयणतराए चैव तत्व णं जे से पुरिसे अगणिकायं निव्वावेइ सेणंपुरिसे अप्पकम्मतराए चैव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेयणतराए चेव कालोदाई तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं परिसे बहुतरागं पुढविकायं समारंमति बहुतरागंआउकार्य समारमति अप्पतरागं तेउकायंसमारमति बहुतरागं वाउकार्य समारपति बहुतरागंवणस्सइकायं समारमति बहुतरागंतसकार्य समारपति तत्वणं जे से पुरिसे अगणिकायं निव्वावेइ से णं पुरिसे अप्पतरागंपुढविकायं समारभति अप्पतरागं आउक्कायं समारमति बहुतरागं तेउक्कायं समारभति अप्पातरागं वाउकायं समारपति अप्पतरागं वणस्सइकार्यसमारमतिअप्पत्तरागंतसकायंसमारभति सेतेणद्वेणंकालोदायी एवंवुछइ-तत्यगंजे से पुरिसे अगणिकायंउजालेइसेणंपुरिसे महाकम्मतराएचेवजावमहादेयणतराएचेव तत्थणंजेसे पुरिसे अगणिकायंनिव्वावेइसेणंपुरिसे अप्पकम्मतराएचेवअप्पवेयणतराए) चेव।३०६१ 300 (३८०) अस्थिणं मंते अचित्ता विपोग्गला ओभासंति उज्जोवेति तवेति पभासेंति हंता अत्यि कयरे णं भंते ते अचित्ता वि पोग्गला ओमासंति उझोवेति तवेति पभासेति कालोदाई कद्धस्स अणगारस्स तेय-लेस्सा निसट्टा समाणी दूरंगता दूरं निपतति देसं गता देसं निपतति जहिं-जहिं चणं सा निपतत्ति तहिं-तहिं च णं ते अचित्ता वि पोगाला ओभासंति [उज्जोवेति तवेति पभासेंति एतेणं कालोदाई ते अचित्तावि पोग्गला ओभासंति [उज्जोवेति तवेति पमासेति तए णं से कालोदाई अणगारे समणं भगवं महावीरं वंदइ नमसइ यंदित्ता नमंसित्ता बहुहिं चउत्य-छट्टट्ठम-दसम-दुवालसेहि मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे विहरइतएणं से कालोदाई अणगारे जाव चरमेहिं उस्सास नीसासेहिं सिद्धे बुद्धे मुक्के परिनिब्बुडे) सव्वदुक्खप्पहीणे सेवं भंते सेवं भंतेत्ति।३०७१-307 सत्तपे खते दसमो उद्देसो समतो सत्तमंसतं समत्तं. अट्ठम - सतं -: पट मो-उ सो :(३८१) पोग्गल आसीविस रुक्ख किरिय आजीव फासुकमदते . पडिणीय बंध आराहणा य दस अट्ठमंमि सते ॥५७॥-57 (३८२) रायगिहे जाव एवं बदासी-कतिविहा णं मंते पोग्गला पन्नत्ता गोयमा तिविड़ा पोग्गला पन्नता तंजहा-पयोगपरिणया मीसापरिणाया वीससापरिणया।३०८1-308 (३८३) पयोगपरिणया णं भंते पोग्गला कतिविहा पत्रत्ता गोयपापंचविहा पन्नत्ता तंजहाएगिदियपयोगपरिणया बेइंदियपयोगपरिणया तेइंदियपयोगपरिणया चउरिंदयपयोगपरिणया पंचिंदियपयोगपरिणया एगिदियपयोगपरिणयाणं भंते पोग्गला कतिविहा पन्नत्ता गोयमा पंचविहा पन्नतातंजहा-पुढविकाइयएगिदियपयोगपरिणयाआउकाइयएगिदियपयोगपरिणयातेउकाइयएगिदियपयोगपरिणया वाउकाइयएगिदियपयोगपरिणया वणस्सइकाइयएगिदियपयोगपरिणया पुढविकाइयएगिदियपयोगपरिणया णं भंते पोग्गला कतिविहा पन्नत्ता गोयमा दुविहा पन्नत्ता तं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy