SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ भगवई - ७/-190/३७७ समणे नायपुत्ते पंच अस्थिकाए पनवेति तं जहा-धम्मत्यिकायं जाव पोग्गलस्थिकार्य तत्य णं समणे नायपुत्ते चत्तारिअस्थिकाए अजीवकाए पन्नतेवितंजहा-धम्मत्यिकायं अधम्मत्यिकार्य अगासस्थिकार्यपोग्गलत्थिकायंएवं चणं समणे नायपुत्तेजीवत्यिकाय अरूविकायंजीवकायंपनवेति तत्यणं सममे नायपुत्ते चत्तारि अत्यिकाए अरूविकाए पन्नवेति तं जहा-धम्मत्यिकायं अधम्मत्यिकार्य आगासस्थिकायं जीवत्यिकायं एगं च णं समणे नायपुत्ते पोग्गलत्यिकायं रूविकायं अजीवकायं पनवेति सेकहमेयं मण्णे एवं तेणं कालेणं तेणं समएणं समणे भगवंमहावीरे जाव गुणसिलए चेइए समोसढेजाव परिसा पडिगया तेणं कालेणं तेणं समएणं समणस भगवओ महावीरस्स जेडे अंतेवासी इंदमूई नामं अणगारे गोयमे गोत्तेणं जाव भिक्खायरियाए अडमाणे महापजतं पत्तं-पाण पडिग्गाहित्ता रायगिहाओ [नगराओ पडिनिक्खमइ अतुरियमचवलमसंभंतं जुगंतरपलोयणाए दिट्ठीए पुरओरियंसोहेमाणे-सोहेमाणे तेसिं अन्नउस्थियाणं अदूरसामंतेणं वीईवयति तएणं ते उन्नउत्यिया भगवं गोयमं अदूरसामंतेणं वीईवयमाणं पासंति पासित्ता अन्नमण्णं सहावेति सद्दावेता एवं वयासी-एवं खलु देवाणुप्पिया अम्हंइमा कहा अविष्पकडा अयंचणं गोयमे अम्हं अदूरसामंतेणं वीईवयइ तं सेयं खलु देयाणुप्पिया अम्हं गोयमं एयमटुं पुच्छित्तए त्ति कटु अन्नमन्नस्स अंतिए एयमट्ठ पडिसुगंति पडिसुणित्ताजेणेव भगवं गोयमे तेणेव उवागच्छति उदागच्छित्ता मगयं गोयमंएवं वयासी-एवं खलु गोयमा तव धम्भोयरिए धम्मवदेसए समणे नायपुत्ते पंच अत्यिकाए पन्नवेति तंजहा-धमस्थिकाय जावपोग्गलत्यिकायंतं देवजावरूविकायंअजीवकायंपनवेतिसेकहमेयंगोयमाएवं तए णं से भगवं गोयमे ते अण्णउत्यिए एवं वयासी-नो खलु वयं देवाणुप्पिया अस्थिभावं नस्थित्ति वदामो नत्यिभावं अस्थिति वदामो अम्हेणं देवाणुप्पिया सव्वं अत्यिमावं अत्यित्ति वदामो सव्वं नस्थिभावं नस्थिति वदामोतं चेयसा खलु तुमे देवाणुप्पिया एयमढे सयमेव पच्चुवेक्खाह त्ति कट्ट ते अन्नउत्यिए एवं वदासी वदित्ता जेणेव गणसिलए चेइए जेणेव मणे भगवं महावीरे तेणेव उवागच्छइ जाव भत्त-पाणं पडिदंसेति पडिदंसेता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता नछासण्णे जाय पञवासति तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महाकहापडिवण्णे या वि होत्या कालोदाई य तं देसं हव्यमागए कालोदाईति समणे भगवं महावीरे कालोदाई एवं वयासी से नूणं मे कालौदाई अण्णया कयाइ एगयओ सहियाणं समुदागयाणं सण्णिविट्ठाणं सण्णिसण्णाणं अयमेयासवे मिहोकहासमुल्लावे समुपद्धित्या एवं खलु समणे नायपुत्ते पंच अस्थिकाए पण्णवेति तहेव जाव से कहमेयं मण्णे एवं से नूर्ण कालोदाई अत्ये समत्ये हंता अस्थि तं तसचे णं एसमटे कालोदाई अहं पंचस्थिकाय पण्णवेमि तं जहा-धम्मत्यिकार्य जाव पोग्गलस्थिकायं तत्थ णं अहं चत्तारि अत्यिकाए अजीवकाए पण्णवेमि तं जहा-धम्मत्यिकायं जाव पोग्गलत्यिकार्य एगंच णं अहं जीवत्यिकायं अस्वीकार्य जीयकायं पण्णवेमि तत्थ णं अहं चत्तारि अत्यिकाए अरूदीकाए पण्णवेमि तं जहा-धम्मत्थिकार्य जाव जीवत्यिकायं एगं च णं अहं पोग्गलत्यिकार्यरूविकायंपन्नवेमि । तए णं से कालोदाई समणं भगवं महावीरं एवं वदासी एयंसी णं मंते धम्मत्यिकार्यसि अधम्मत्यिकायंसि आगासस्थिकायंसि अरूविकायंसि अजीवकायंसि चक्किया केइ आसइत्तए वा सइतए वा चिट्ठइत्तए वा निसीएतए वा तुयद्वित्तए या नो तिणढे समढे कालोदाई एगसि णं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy