SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्तमं स्तं - उद्देसो-१ १३९ कयालोए जावजेणेव भूयाणंदे हत्थिराया तेणेव उवागच्छइउवागछित्ता भूयाणंद हत्यिरायं दुरूढे तएणं से कृणिए राया हारोत्यय-सुकय-रइयवच्छे जाव सेयवरचामराहिं उद्धव्यमाणीहिंउद्धव्यमाणीहिं हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिबुडे महयाभडएडगरविंदपरिक्खित्तेजेणेव रहमुसले संगामे तेणेव उवागच्छइ उवागच्छित्ता रहमुसलं संगाम ओयाए पुरओ य से सक्के देविंदे देवराया एणं महं अभेजकवयं वइरपडिरूवगं विउवित्ता णं चिट्ठइ मागओ य से चमरे असुरिंदे असुरकुमारराया एगं महं आयसं किढिणपिरूपगं विउवित्ताणं चिट्ठइ एवं खलु तेओ इंदा संगाम संगामेति तंजहा-देविंदे य मणुइंदे य असुरिंदे यएगहत्यिणा विणं पभू कूणिए राया जइत्तए [एगस्थिणा विणं पपू कूणिए राया पराजिणित्तए तए णं से कृणि राया रहमुसलं संगामं संगामेमाणे नव मल्लई नव लेच्छई कासी-कोसलगा अट्ठारस वि गणरायाणो हयमहिय-पवरवीर-धाइय-विवडियचिध-द्धयपडागे किच्छपाणगए] दिसोदिसि पडिसेहित्था से केणटेणं मंते एवं युच्चइ-रहमुसले संगामे गोयमारहमुसलेणं संगामे वट्टमाणे एगेरहे अणासए असारहिए अणारोहए समुसले महया जणक्खयं जणयहं जणप्पमई जणसंवट्टकप्पं हिरकहमं करेमाणे सव्वओ समंता परिधाविस्था से तेणद्वेणं गोयमा एवं दुबइ-रहमुसले संगामे रहमुसलेणं भंते संगामे वट्टमाणे कति जणसयसाहस्सीओवहियाओगोयमाछण्णउतिजणसयसाहस्सीओ बहियाओ तेणं भंते मणुया निस्सीला [निगुणा निम्मेरा] निप्पञ्चक्खाणपोसहोववासा लट्ठा परिकुयिया समरवहिया अनुवसंता कालमासे कालं किन्ना कहिं गया कहिं उववन्ना गोयमा तत्स्थ णं दससाहस्सीओ एगाए मच्छियाए कुछिंसि उवयत्राओ एगे देवलोगेसु उववत्रे एगे सुकुले पञ्चायाए उवसेसा उस्सण्णं नरग-तिरिक्खजोणिएसु उयवत्रा।३००।-300 (३७४) कम्हाणं मंते सक्के देविंदे देवराया चमरे य असुरिदै असुरकुमारराया कूणियस्स रण्णो साहेजं दलइत्था गोयमा सक्के देविंदे देवराया पुवसंगतिए चमरे असुरिंदे असुरकुमारराया परियायसंगतिए एवं खलु गोयमा सक्के देविंदे देवराया चमरे य असुरिंदे असुरकुमारराया कूणियस्स रण्णो साहेजंदलइत्था ।३०१1-301 (३७५) बहुजणे णं भंते अन्नमण्णस्स एवमाइक्खइ जाव परूवेइ-एवं खलु बहवे मणुस्सा अन्नयरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा काल मासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति से कहमेयं भंते एवं गोयमा जण्णं से बहुजणे अन्नमनस्स एवमाइक्खइ जाव परूवेइ-एवं खलु बहवे मणुस्सा अन्नयरेसु उच्चावएस संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किचा अन्नयरेसु देवलोएसु देवत्ताए] उववत्तारो भवंति जे ते एवमाहंसु मिच्छं ते एवमाहेसु अहं पुण गोयमा एवमाइक्खामि जाव परूवेमि-एवं खलु गोयमा तेणं कालेणं तेणं समएणं वेसाली नामं नगरी होत्था-वण्णओ तत्थ णं वेसालीए नगरीए वरूणे नामं नागनत्तुए परिवसइ-अड्ढे जाव अपरिभूए समणोवासए अभिगयजीवाजीवे जाव समणे निग्गंथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेण वत्थ-पडिग्गह-कंबल-पायपुंछणेणं पीढ-फलगसेना-संथारएणं ओसह-भेसज्जेणं पडिलाभेमाणे छद्रुछटेणं अनिखितेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरतितएणं से वरुणेनागनत्तुए अण्णया कयाइ रायाभिओगेणं गणामिओगेणंबलाभिओगेणं रहमुसले संगामे आणते समाणे छ भत्तिए अहममतं अणुवट्टेति अणुवतॄत्ता कोडुंबियपुरिसे सद्दावेइ सद्दावेता एवं वयासी-खिप्पमेवभो देवाणुप्पिया चाउग्धं आसरहं जुतामेव उवट्ठावेह हय For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy