SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - उत्तम सतं • नदेसो हाहामूए अपब्यूए कोलाहलभूए समाणुमावेण य णं खर-फरुस-यूलिमइला दुविसहा थाउला भयंकरा वाया संवटगा य वाहिति इह अमिक्खं धूमाहिति य दिसा समंता रउस्सला रेणुलुसतमपडल-निरालोगा समयलुक्खयाए यणं अहियं चंदा सीयं मोच्छंति अहियं सूरिया तवइस्संति अदुत्तरं च णं अभिक्खणं बहवे अरसमेहा विरसमेहा खारमेहा खत्तमहा अग्गिमेहा विजुमेहा विसमेहा असणिमेहा-अपिवणिजोदगा वाहिरोगवेदणोदीरणा-परिणामसलिला अमणुण्णापाणियगा चंडानिलपगहय-तिक्खधारा-निदायपउवासं वासिहिति जेणं मारहे वासे गामागर-नगर खेड कबड-मडव-दोणमुह-पट्टणासमगयं जणवयं चउप्पयगवेलए खहयरे य पक्खि संधे गामारण-पयारनिरए तसे य पाणे बहुप्पगारे रुक्ख-गुच्छ-गुम्म-लय-वल्लि-तण-पव्यंग-हरितोसहिपवालंकुरमादीए य तण-यणस्सइकाइए विद्वंसेहिंति पव्वय-गिरि-डोंगरुत्थल-भट्टिमादीए वेयड्ढगिरिवजे विरावहिंति सलिलबिल-गड्डू-दुग्गविसमनिष्णुन्नयाइंच गंगा-सिंधुवल्लाईसमीकरेहिति तीसे णं भंते समाए भरहस्स वासस्स भूमीए केरिसए आगारमाव-पडोयारे भविस्सति गोयमा भूमि पविस्सति इंगालप्सूया मुमुरब्यूया छारियभूया तत्तकवेल्लयब्भूया तत्तसमजोतिभूया धूलिबहुला रेणुबहुला पंकबहुला पणगबहुला चलणि बहुला बहूणं धरणिगोयराणं सत्ताणं दुनिक्कमा यावि पविस्सति १२८६।-238 (३६०) तीसे णं भंते मरहे वासे मणुयाणं केरिसए आगारभाव पडोयारे भविस्सइ गोयमा मणुया भविस्संति दुरूवा दुवष्णा दुग्गंधा दुरसा दुफासा अणिहा अकंता [अप्पिया असुमा अपणुण्णा, अमणामा हीणस्सरा दीणस्सरा अणिट्ठस्सरा [अकंतस्सरा अप्पियस्सरा असुमस्सरा अमणुण्णस्सरा] अमणामस्सरा अणादेजवयणपद्यायाया निलज्जा कूड-कवड-कलह-वह-बंधवेरनिरया मजा-यातिक्कमप्पहाणा अकजनिचुञ्जता गुरुनियोग-विणयरहिया य विकलरूवा परूढनह-केस-मंसु-रोमाकाला खर-फरुस-झामवण्णा फुट्टसिरा कविल-पलियकेसाबहुण्हारुसंपिपद्ध-दुईसणिजरूवा संकुडितवलीतरंगपरिवेदियंगमंगाजरापरिणतव्य थेरगनरा पविरलपरिसडियदंतसेटी उडमडधडामहाविसमणयणावंकनासा वंक-वलीविगय-मेसणमुहा कछु-कसराभिमया खरतिक्ख- नखकंडूइय-विक्खयतणू दहु-किडिभ-सिब्म-फुडियफरुसच्छवी चित्तलंगा-टोलगतिविसमसंधिबंधण-उकुडुअडिगविभत्त-दुबला कुसंधयणं-कुप्पमाण-कुसंठिया कुरुवा कुट्ठणासण-कुसेजा-कुभोइणो असुइणो अणेगबाहि-परिपीलियंगमंगा खलंत-विमलगती निरूच्छाहा सत्तपरिवजिया विगयचेट्ठा नट्ठतेया अभिक्खणंसीय-उण्हखरफरुसवायविज्झडियमलिण-पंसुरउगुडियंगमंगा बहुकोह-माण-माया बहुलोमा असुह-दुक्खमागी उस्सण्णं धम्मसण्णसम्मत्तपरिभट्ठा उक्कोसेणं रयणिप्पमाणमेत्ता सोलस-वीसतिवासपरमाउसो पुत्तनत्तुपरिवाल-पणयबहुला गंगा-सिंधूओ महानदीओवेयड्दं च पव्वयं निस्साए वात्तवरि निओदा बीयं बीयपेत्ता बिलवासिणो भविस्सति ते णं मंते मणुया कं आहारं आहारेहिति गोयमा तेणं कालेणं तेणं समएणं गंगा-सिंधूओ महानदीओ रहपहवित्यराओ अक्खसोयप्पमाणमेतं जलं वोज्झिहिति से वि य णं जले बहुमच्छकच्छमाइण्णे नो चेव णं आउबहुले भविस्सति तए णं ते मणुया सूरूग्गमणमुहुतंसि प सूरत्थमणमुहत्तंसि य बिलेहितो निखाहिति निहाइत्ता मच्छ-कच्छमे थलाई गाहेहिंति गाहेत्ता सीतातवततएहिं मच्छ-कच्छएहि एक्कवीसं वाससहस्साई वित्तिं कप्पेमाणा विहरिस्संति तेणं भंते मणुया निस्सीला नि गुणा निम्मेरा निप्पचक्खाणपोसहोववासा उस्सणं मंसाहारा मच्छाहारा खोद्दाहारा For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy