SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ भगवई - ६/-/ १० / ३२१ सिय अनेरइए एवं दंडओ नेयव्वो जाव वैमाणियाणं भवसिद्धिए णं भंते नेरइए, नेरइए भवसिद्धिए, गोयमा भवसिद्धिए सिय नेरइए सिय अनेरइए नेरइए वि य सिय भवसिद्धीए सिय अभवसिद्धीए एवं दंडओ जाव वेमाणियाणं ॥ २५५/- 255 (३२२) अन्नउत्थिया गं भंते एवमाइक्खंति जाव परूवेति एवं खलु सव्ये पाणा भूया जीवा सत्ता एतदुक्खं वेदणं वेदेति से कहमेयं भंते एवं गोयमा जं गं ते अण्णउत्थिया जाव मिच्छं एवमाहंसु अहं पुण गोयमा एवमाइक्खामि जाव परूवेमि- अत्येगइया पाणा भूया जीवा सत्ता एतदुक्खं वेदणं वेदेति आहच्चा सायं अत्थेगइया पाणा भूया जीवा सत्ता एगंतसायं वेदणं वेदेति आहच अस्सायं अत्येगइया पाणा भूया जीवा सत्ता बेमायाए वेदणं वेदेति- आहच्च सायमसायं से hi गोयमा नेरइया एगंदुक्खं वेदणं वेदेति आहचा सायं भवणवइ-वाणमंतर - जोइसवेमाणिया एगंत सायंवेदणं वेदेति आह अस्सायं पुढविक्काइया जाव मणुस्सा वेमायाए वेदणं वेदेतिआहच सायमसायं से तेणट्टेणं । २५६।-256 (३२३) नेरइया णं भंते जे पोग्गले अत्तमायाए आहारेतिं तं किं आयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहारेति अनंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेति परंपरखेत्तोगाढे पोगले अत्तमायाए आहारेति गोयमा आयसरीखेत्तोगादे पोग्गले अत्तमायाए आहारेति नो अनंतरखेत्तोगादे पोग्गले अत्तमावाए आहारेति नो परंपरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति जहा नेरइया तहा जाव वैमाणियाणं दंडओ । २५७/-257 (३२४) केवली णं भंते आयाणेहिं जाणइ-पासइ गोयमा नो इणट्टे समठ्ठे से केणट्टेणं गोयमा केवली णं पुरस्थिमे णं मियं पि जाणइ अमियं पि जाणइ जाव निव्युडे दंसणे केवलिस्स से तेणद्वेणं २५८-१1-258-1 (३२५) जीवाण य सुहं दुक्खं जीवे जीवति तहेद भविया य एतदुकूखं वेयण - अत्तमायाय केवली (३२६) सेवं भंते सेवं भंते त्ति । २५८1258 • खड़े सते दसभो उद्देसो सस्तो छटुं सतं समत्तं | सत्तमं — सतं -: पद मोउ द्दे सो : - (३२७) आहार विरति थावर जीवा पक्खी य आउ अणगारे छउमत्य असंवुड अण्णउत्थि दस सत्तमंधि सए 114311-53 (३२८) तेणं कालेणं तेणं समएणं जाव एवं वदासी-जीवे णं भंते कं समयमणाहारए भवइ गोयमा पढने समए सिय आहारए सिय अणाहारए बितिए समए सिय आहारए सिय अणाहारए ततिए समए सिय आहारए सिय अणाहारए चउत्थे समए नियमा आहारए एवं दंडओ-जीवा य एगिंदिया य चउत्थे समए सेसा ततिए समए जीवे गं भंते कं समयं सव्वप्याहारए भवति गोयमा पढमसमयोववन्न वा चरिमसमयभवत्थे वा एत्थ णं जीवे सव्र्वप्पाहारए मवति दंडओ भाणिपव्वी जाव वैमाणियाणं । २५९१-259 (३२९) किंसंठिए णं भंते लोए पत्रत्ते गोयमा सुपइट्ठगसंठिए लोए पत्रत्ते हेठ्ठा विच्छिष्णे [मझे संखित्ते उपिं विसाले अहे पलियंकसंठिए पज्झे वरवइरविग्गहिए उपिं उद्धमुइंगा 114311-52 For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy