SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छई सतं - उद्देसो-६ अण्णयरंसि अनुतरविमाणसि अनुत्तरोववाइयदेवत्ताए उववञ्जित्तए से णं भंते तत्थगए चेय आहारेज वा परिणामेज वा सरीरं वा बंधेजा तं वेव जाव आहारेज वा परिणापेज वा सरीरं वा बंधेजा सेवं भंते सेवं भंते ति।२४४-244 छडे सते छट्टो उद्देसो समत्तो. -: स त पो-उदे सो:(३०२) अह भंते सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं-एएसिणं धन्नाणं कोट्ठाउताणं पल्लाउताणं मंचाउत्ताणं मालाउत्ताणं ओलिताणं लित्ताणं पिहियाणं मुदियाणं लंछियाणं केवतियं काले जोणी संचिट्ठइ गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिण्णि संवच्छराइं तेण परं जोणी पमिलायइ तेणं पर जोणी पविद्धंसइ तेण परं बीए अबीए भवति तेणं परं जोणीवोच्छेदे पत्रते समणाउसो अह भंते कल-मसूर-तिल-मास-निष्काव-कुलत्य-आविसंदग-सतीण-पलिमंथागमाईणं-एएसि णं धत्राणं कोढाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउताणं ओलिताणं लित्ताणं पीहियाणं मुद्दियाणं लंछियाणं केवतियं कालं जोणी संचिट्ठइ गोयमा जहन्नेणं अंतोमहत्तं उककोसेणं पंच संवच्छराई तेणं परं जोणी पमिलायइ तेण परं जोणी पविद्धंसइ तेण परंवीए अवीए भवति तेण परं जोणीवोच्छेदे पन्नते समणाउसो अह मंते अयसि-कुसुंभग-कोद्दब-कंगु-वरग-रालगकोद्दसग-सण-सरिसव-मूलाबीयामाईणं - एएसिणं धत्राणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मासाउत्तणं ओलित्ताणं लिताणं पिहियाणं मुद्दियाणं लंछियाणं केवतियंकालं जोणी संचिट्ठइ गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्त संवच्छराई तेणं परं जोणी पमिलायइ तेण पर जोणी पविद्धंसइ तेण परं बीए अबीए भवति तेण परंजोणीवोच्छेद्दे पन्नतेसमणाउसो।२४५।-245 (३०३) एगमेगस्स णं मंते मुहत्तस्स केवतिया ऊसासद्धा वियाहिया गोयमा असंखेजाणं समयाणं समुदय-समिति-समागमेणं सा एगा आवलिय ति पयुच्चइ संखेना आवलिया ऊसासो संखेज्जा आवलिया निस्सासो-२४६-१1-246-1 (३०४) हठुस्स अणवगल्लस्स निरुवकिट्ठस्स जंतुणो एगे ऊसास-नीसासे एस पाणु ति वुच्चइ ||४६/-46 (३०५) सत्त पाणूई से धोवे सत्तं योवाइं से लवे - लवाणं सत्तहत्तरिए एस मुहुत्तेवियाहिए ||४७t-47 (३०६) तिण्णि सहस्सा सत्तय सयाई तेवत्तरिंच ऊसासा एस मुहतो दिट्ठो सव्वेहिं अनंतनाणीहिं (३०७) एएणं मुहत्तपमाणेणं तीसमुहुत्ता अहोरत्तो पत्ररस अहोरता पक्खो दो पक्खा मासो दो मासा उडू तिण्णि उडू अयणे दो अयणा संवच्छरे पंच संवच्छराईजुगे वीसं जुगाई वाससयं दस वाससयाइं वाससहस्सं सयं वाससहस्साणं वाससयसहस्सं चउरासीई वाससयसहस्साणि से एगे पुव्वंगे चउरासीई पुव्बंगा सयसहसस्साइं से एगे पुल्ये एवं तुडियंगे तुडिए अडडंगे अडडे अववंगे अववे हूहूयंगे हूहूए उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अत्यनिउरंगे अत्यनिउरे अउयंगे अउए नउयंगे नउए पउयंगे पउए चिलीयंगे चूलिया सीसपहेलियंगे सीसपहेलिया एताव ताव गणिए एताव ताव गणियस्स विसए तेण परं ओवमिए से किंतं ओवमिए ओवमिए दुविहे पन्नते तं जहा-पलिओवमेय सागरोवमेय से किं तं पलिओवपे से किंतं सागरोवमे।२४६-२1-246-2 ॥४८11-48 For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy