SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११८ Acharya Shri Kailassagarsuri Gyanmandir भगवई - ६/-/५/२९९ पत्रत्ता लोगंतियविमाणेहिंतो णं भंते केवतियं अबाहाए लोगंते पत्रत्ते गोयमा असंखेजाई जोयणसहस्साइं अबाहाए लोगंते पन्नत्ते सेवं मंते सेवं मंते त्ति । २४२ । -242 ● छडे सते पंचमो उद्देसो समतो -: छ डोउ है सो : (३००) कति णं भंते पुढवीओ पन्नत्ताओ गोयमा सत्त पुढदीओ पत्रत्ताओ तं जहारयणप्पभा जाव असत्तमा रयणप्पभाईणं आवासा भाणियव्या जाव असत्तमाए एवं जतिया आवासा ते भाणियव्या जाव - कति णं भंते अनुत्तरविमाणा पत्रत्ता गोयमा पंच अनुत्तरविमाणा पन्नत्ता तं जहा - विजए वैजयंते जयंते अपराजिए सव्वट्ठसिद्धे । २४३ ।-243 (३०१ ) जीवे णं भंते मारणंतियसमुग्धाएणं समोहए समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढबीए तीसाए निरयावाससयसहस्सेसु अण्णयरंसि निरयावासंसि नेरइयत्ताए उववजितए से णं भंते तत्यगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज्जा गोयमा अत्थे - गतिए तत्यगए चेव आहारेज्जा वा परिणामेज्ज वा सरीरं वा बंधेज्जा अत्येगतिए तओ पडिनियत्तति ततो पडिनियत्तित्ता इहमागच्छइ आगच्छित्ता दोघं पि मारणंतियसमुग्धाएणं समोहष्णइ समोहणिता इमीसे रयणप्पभाए पुढवीए तीसाए निरयावासस्यसहस्से अष्णयरंसि निरयावासंसि नेरइयत्ताए उबवचित्तए तओ पच्छा आहारेज वा परिणामेज वा सरीरं वा बंधेज्जा एवं जाव असत्तमा पुढवी जीवे णं भंते मारणंतियसमुग्धाएणं समोहए समोहणित्ता जे भविए चउसट्टीए असर कुमारावासस्यसहस्सेसु अण्णयरंसि असुरकुमारावासंसि असुरकुमारत्ताए उववजितए जहा नेरइया तहा भाणियव्या जाय यणियकुमारा जीवे णं मंते मारणंतियसमुग्धाएणं समोहए समोहणित्ता जे भविए असंखेजेसु पुढविकाइयावाससयसहस्सेसु अण्णयरंसि पुढविकाइयावासंसि पुठविकाइयत्ताए उदवजित्तए से णं भंते मंदरस्स पव्वयस्स पुरत्विमे णं केवइयं गच्छेजा केवइयं पाउणेज्जा गोयमा लोयंतं गच्छेज्जा लोयंतं पाउणेज्जा से णं भंते तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज्जा गोयमा अत्येगतिए तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा अत्थेगतिए तओ पडिनियत्तइ पडिनियत्तित्ता इहमागच्छइ दोच्चं पि मारणंतियसमुग्धाएणं समोहण समोहणित्ता मंदरस्स पव्वयस्स पुरत्थिमे णं अंगुलस्स असंखेजइ भागमेत्तं वा संखेइभागमेत्तं या बालग्गं वा वालग्गपुहत्तं वा एवं लिक्ख- जूय- जव- अंगुल जाव जोयणकोडिं वा जोयणकोडाकोडिवो संखेजेसु वा असंखेजेसु वा जोयणसहस्सेसु लोगंते वा एगपएसियं सेटिं मोत्तूण असंखेज्जे पुढविकाइयाचाससयसहस्सेसु अण्णयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववजेत्ता तओ पच्छा आहारेज वा परिणामेज वा सरीरं वा बंघेज्जा जहा पुरत्थिमे णं मंदरस्स पव्वयस्स आलावओ भणिओ एवं दाहिणे णं पच्चत्विमे णं उत्तरे णं उड्ढे अहे जहा पुढविकाइया तहा एगिंदियाणं सव्वेसिं एक्केक्कस्स छ आलावगा भाणियव्वा जीवे णं भंते मारणंतियसमुग्धाएणं समोहण्णइ समोहणित्ता जे भविए असंखेजेस बेइंदियावाससयसहस्सेसु अण्णयरंसि बेइंदियावासंसि बेइंदियत्ताए उववज्जित्तए से णं भंते तत्थगए चेव आहारेज्ज वा परिणामेज वा सरीरं वा बंधेजा जहा नेरइया एवं जाव अणुत्तरोबवाइया जीवे णं भंते मारणंतियसमुग्धाएणं समोहए समोहणित्ता जे भविए पंचसु अनुत्तरेसु महतिमहालएसु महाविमाणेसु For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy