SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९८ Acharya Shri Kailassagarsuri Gyanmandir भगवई ५//४/२३९ हित्ताणं चिड़ंति नो णं पभू केवली सेयकालंसि वि तेसु चेव आगासपदेसेसु हत्यं या [पायं वा बाह वा ऊरुं या ओगाहिता णं] चिट्ठित्तए गोयमा केवलिस्स णं वीरिय-सजोग-सद्दव्ययाए चलाई उवकरणाई भवंति चलोवकरणट्टयाए य णं केवली अस्सि सयंसि जेसु आगासपदेसेसु हत्यं वा [पायं वा बाहं वा ऊरुं या ओगाहित्ता णं ] चिट्ठति नो णं पभू केवली सेयकालंसि वि तेसु चेव [आगासपदेसेसु हत्थं वा पायं वा वाहं वा ऊरुं वा ओगाहित्ताणं] चिट्ठित्तए से तेणट्टेणं [ गोयमा एवं वुच्चइ - केवली णं अस्ति समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा बाहं या ऊरुं वा ओगा हित्ताणं चिति नो णं पभू केवली सेयकालंसि वि तेसु चेव आगासपदेसेसु हत्यं वा पायं वा बाहं वा ऊरुं ओगाहिताणं] चिट्ठित्तए । १९८1-198 ( २४० ) पभू णं भंते चोहसपुल्वी घडाओ घडसहस्सं पडाओ पडसहस्सं कडाओ कसहस्सं रहाओ रहसहस्सं छत्ताओ छत्तसहस्सं दंडाओ दंडसहस्स अभिनिव्वट्टेत्ता उवदंसेत्तए हंता पभू से केणद्वेणं पभू चोद्दसपुच्ची जाव उवदंसेत्तए गोयमा चोहसपुव्विस्स णं अनंताई दव्वाई उक्कारियाभेएणं भिजामाणाइं लद्धाई पत्ताइं अभिसमण्णागयाई भवंति से तेणट्टेणं गोयमा एवं बुच्चइ-पभू णं चोद्दसपुव्वी घडाओ घडसहस्सं पडाओ पडसहस्सं कडाओ कडसहस्सं रहाओ रहसहस्सं छत्ताओ छत्तसहस्सं दंडाओ दंडसहस्सं अभिनिव्वट्टेत्ता ] उवदंसेत्तए सेवं भंते सेवं भंते ति ।१९९/-199 • पंचमे सते चत्वो उद्देसो समसो -: पंच मो उसो : (२४१) छउपत्थे णं भंते मणूसे तीयमनंतं सासयं केवलेणं संजमेणं केवलेणं संवरेणं बंभचेरवासेणं केवलाहिं पवयणमायाहिं सिज्झितु बुज्झिसु मुचिंसु परिनिव्वाइंसु सव्वदुक्खाणं अंतं करिंसु गोयमा नो इणट्ठे समट्ठे जहा पढमसए चउत्युद्दे से आलावगा तहा नेयव्वा जाव अलमत्यु त्ति वत्तव्यं सिया 12001-200 - (२४२) अन्नउत्थिया णं मंते एवमाइक्खति जाव परूवेंति सच्चे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता एवं भूयं वेदणं वेदेति से कहमेयं भंते एवं गोयमा जण्णं ते अण्णउत्थिया एवमाइक्खति जाव सव्वे सत्ता एवंभूयंवेदणं वेदेति जे ते एवमाहंसु मिच्छं ते एवमाहंसु अहं पुण गोयमा एवमाइक्खामि जाव परूवेमि अत्येगइया पाणा भूया जीवा सत्ता एवंभूयं वेदेणं वेदेति अत्येगइया पाणा भूया जीवा सत्ता अणेवंभूयं वेदणं वेदेति से केणणं भंते एवं बुच्चइ-अत्थे - गइया [पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति अत्थेगइया पाणा भूया जीवा सत्ता अणेवंभूयं वेदणं वेदेति । गोयमा जे णं पाणा भूया जीवा सत्ता जहा कडा कप्पा तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता एवंभूयं वेदेणं वेदेति जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेद वेदेति ते णं पाणा भूया जीवा सत्ता अणेवंभूयं वेदणं वेदेति से तेणद्वेणं [ गोयमा एवं gas - अत्येगइया पाणा भूया जीवे सत्ता एवंपूयं वेदणं वेदेंति अत्येगइया पाणा भूया जीवा सत्ता अणेवंभूयं वेदणं वेदेति ] नेरइया णं भंते किं एवंभूयं वेदणं वेदेति अणेवभूयं वेदणं वेदेति गोयमा नेरइया णं एवंभूयं पि वेदणं वेदेति अणेवंभूयं पि वेदणं वेदेति से केणणं भंते एवं वुच्चइनेरइया णं एवंभूयं पिवेदणं वेदेति अणेवं भूयं पि वेदणं वेदेति गोयमा जे णं नेरइया जहा कडा कम्मा तहा वेदणं वेदेति ते णं नेरइया एवंभूयं वेदणं वेदेति जे गं नेरइया जहा कड़ा कम्मा नो तहा For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy