SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सत्तरिमो समयाओ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९ सत्तरिमो - समवाओ (१४८) रामणे भगवं महावीरे दासाणं सर्वासइराए मासे वीतिक्कते सत्तरिए राइदिएहिं सेसेहिं वासावासं पज्जोसवेई पासे णं अरहा पुरिसादाणीए सत्तरिं वासाई बहुपडिपुण्णाई सामण्णपरियागं पाउणित्ता सिद्धे बुद्धे । मुत्ते अंतगडे परिनिच्चुड़े सव्यदुक्ख] प्पही वासुपुत्रे णं अरा सत्तरिं घणूई उड्ं उद्यत्तेणं होत्था मोहणिजस्स णं कम्मस्स सत्तरिं सागरीवमकोडाकोडीओ अवाहूणिया कम्मं ठिई कम्मणिसेगे पत्ते माहिंदस्स णं देविंदस्स देवरणो सत्तरिं सामाणियसाहससीओ पन्नताओ ॥७०॥ - 70 सतरिमो समयाओ समतो एक्कसत्तरिमो - समवाओ (१४९) चउत्थस्स ं चंदसंवच्छरस्स हेमंताणं एक्कसत्तरीए राईदिएहिं वीइक्कतेहिं सव्ववाहिराओ मंडलाओ सूरिए आउट्टि करेइ वीरियप्पवायरस णं एक्कसत्तरिं पाहुडा पण्णत्ता अजिते णं अरहा एक्कसत्तारं पुव्वसयसहस्ताई अगारमज्झावसित्ता मुंडे भवित्तां णं अगाराओं अणगारिअं पव्वइए सगरे णं राया चाउरंतचकूकवट्टी एकसत्तरिं पुव्व सयसहरसाई अगारमज्झावसित्ता मुंडे भवित्ता णं अगाराओ अणगारिअं पव्वइए 1991-71 एकुकसत्तरियो सपाओ समतो बावत्तरिमो - समवाओ ( १५०) बावतारं सुवण्णकुमारावासस्यसहस्सा पत्रत्ता लवणस्स समुहस्स बाबतरि नागसाहसीओ बाहिरियं वेलं धारंति समणे भगवं महावीरे वावतरिं बासाई सव्वाउयं पालइत्ता सिद्धे बुद्धे [मुत्ते अंतगडे परिनिब्बुड़े सव्वदुक्ख ! प्पहीणे थेरे णं अवलभाया वावरिं बालाई सच्चाउयं पालइत्ता सिद्धे वुद्धे [मुत्ते अंतगडे परिनिब्बुडे सव्वदुक्ख प्पहीणे अव्यंतरपुक्खरद्धे णं बावत्तरिं चंदा पभासिसु वा पभासेंति वा पभासिस्संति वा वाचत्तरिं सूरिया तवं वा तावेति वा ताविस्संति वा एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स बाबत्तरिं पुरवरसाहसीओ पन्नत्ताओ दावत्तरिं कलाओ पत्रत्ताओ तं जहा लेहं गणियं रूवं नट्टं गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं जणवायं पोरेकव्यं अट्ठावयं दगमट्टियं अन्नविहि पाणविहिं लेणविहिं सयणविहिं अजं पहेलियं मागहियं गाहं सिलोगं गंधजुत्तिं मधुसित्यं आभरणविहिं तरुणीपडिकम्पं इत्थीलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोगलकुखणं कुकुकुडलक्खणं मिंटयलक्खणं चक्कलक्खणं छत्तलक्खणं दंडलक्खणं अतिलक्खणं मणित्तक्खणं काकणिलक्खणं चम्मलक्खणं चंदचरियं सूरचरियं राहुचरियं गहचरियं सोभाकरं दोभाकरं विजगायं मंतगयं रहस्यं सभासं चारं पडिचारं वृद्धं पडिवूह अंधावारमाणं नगरमाणं वत्थुमाणं खंधावारनिवेसं निगरनिवेसं वत्थुनिवेस ईसत्थं छरुप्पगयं आससिक्खं हत्थिसिक्खं धणुब्वेचं हिरण्णपागं सुवण्णपागं मणिपागं धातुपागं बाहुजुद्धं दंडजुद्धं मुजुिद्धं अजुद्धं जुद्धं निजुद्धं जुद्धातिजुद्धं सुतखेष्टुं नालियाखेडुं बखेडं पत्तच्छे कडगच्छेज्जं पत्तगछेज्जं सजीवं निजीवं सउणरुवं सम्मुच्छिमखय- रपंचिंदियतिरिक्खजोणियाणं For Private And Personal Use Only
SR No.009730
Book TitleAgam 04 Samavao Angsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages82
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy