SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra तइयं ठाणं उद्देसो-२ www.kobatirth.org - Acharya Shri Kailassagarsuri Gyanmandir ३३ लोग पडिबद्धा तिविहा पव्वज्जा पन्नत्ता तं जहा- पुरतोपडिबद्धा मागतोपडिबद्धा दुहओ पडिवद्धा तिविहा पव्वज्जा पण्णत्तां तं जहा तुयावइत्ता पुयावइत्ता बुआवइत्ता तिविहा पव्यज्जा पन्नत्ता तं जहा - ओवातपव्वज्जा अक्खातपव्वज्जा संगारपव्वज्जा 19५७/-157 ( १६६ ) तओ नियंठा नोसण्णोवउत्ता प तं जहा - पुलाए नियंठे सिणाए तओ नियंठा सण्ण-नोसण्णोवउत्ता पन्नत्ता तं जहा बउसे पडिसेवणा कुसीले कसावकुसीले ।१५८1-158 ( १६७ ) तओ सेहभूमीओ पन्नत्ताओ तं जहा -उक्कोसा मज्झिमा जहण्णा उक् कोसा छम्मासा मज्झिमा चउमासा जहण्णा सत्तराइंदिया तओ येरभूमीओ पन्नत्ताओ तं जहा - जातिथेरे सुयथेरे परियाययेरे सट्ठिवासजाए समणे निग्गंधे जातिधेरे ठाणसमवायधरे णं समणे निथे सुयधेरे वीसवासपरियाए णं समणे निग्गंथे परियायधेरे 19५९/- 159 (१६८) तओ पुरिसजाया पन्नता तं जहा-सुमणे दुम्मणे नोमणे-नोदुम्मणे तओ पुरिसजाया पन्नत्ता तं जहा अंता नामेगे सुमणे भवति गंता नामेगे दुम्मणे भवंति गंता नायेगे नोसमणे - नोदुम्मणे भवंति तओ पुरिसजाया पन्नत्ता तं जहा जामीतेगे सुमणे भवति जामीतेगे दुम्मणे भवति जामीतेगे नोमणे - नोदुम्मणे भवति तओ पुरिसजाया पन्नता तं जहाजाइस्सामीतेगं सुमणे भवति जाइस्सामी दुम्मणे भवति जाइस्सामीतेगे नोसुमणे-नोदुम्मणे भवंति तओ पुरिसजाया पण्णता तं जहा- अगंता जायेगे सुमणे भवति अगंता णामेगे दुम्मणे भवति अगता णामेगे नोसुमण-नोदुम्मणे भवंति तओ पुरिसजाया पन्नत्ता तं जहान जामि एगे सुमणे भवति न जामि एगे दुम्मणे भवति न जापि एगे नोमणे नोदुम्मणे भवति तओ पुरिसजाया पन्नत्ता तं जहा न जाइस्सामि एगे सुमणे भवति न जाइस्सामि एगे दुम्मणे भवति न जाइस्सासि एगे नोमणे - नोदुम्मणे भवति ।१६०/- 160 (१६९) गंता य अगंता य आगंता खलु तहा अणागता चिट्ठित्तमचिट्ठित्ता निसितित्ता चेव नो चेव ( १७० ) हंता य अहंता य छिंदित्ता खलु तहा अछिंदित्ता बूतिता अबूतिता भासित्ता चैव नो चेव ( १७१) दच्चा य अदा य भुंजित्ता खलु तहा अभुंजित्ता भित्ता अलभित्ता पिवइत्ता चैव नो चेव 11411-1 For Private And Personal Use Only ॥९॥-2 119011-3 ( १७२ ) सुतित्ता असुतित्ता जुज्झित्ता खलु तहा अजुज्झित्ता जतित्ता अजयिता य पराजिणित्ता चैव नो चेव (१७३) सद्दा रूवा गंधा रसा य फासा तहेव ठाणा य निस्सीलस्स गरहिता पसत्था पुण सीलवंतस्स ॥१२॥१-5 [तओ पुरिसजाया पन्नत्ता तं जहा ] आगंता [नायेगे सुमणे भवति आगता नायेगे दुष्पणे भवति आगंता नामेगे नोमणे - नोदुम्मणे भवति तओ पुरिसजाया पन्नत्ता तं जहाएमीतेगे सुमणे भवति एमीतेगे दुम्मणे भवति एमीतेगे नोमणे - नोदुम्मणे भवति तओ पुरिसजाया पन्नत्ता तं जहा-एस्सामीतेगे सुमणे भवति एस्सामीतेगे दुम्मणे भवति एस्सामीतेगे नोमणे - नोदुम्मणे भवति तओ पुरिसजाया पन्नत्ता तं जहा ] - अणानंता [नामेगे सुमणे भवति अणागंता नायेगे दुम्मणे भवति अणागंता नामेगे नोसुमणे -नोदुम्मणे भवति तओ पुरिसजाया 33 ।।991-4
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy